________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. मेकान्वयम् । तायाः गरुडादयः । नागा दिग्गजाः , उरगाः वासुक्यादयः । तब विष्ण्ववतारकाले ॥२०-२२ ॥ तेषां प्रभावमाह पञ्चभिः-कामेति ।। टा.बा.को. REETसर्वत्र सर्वे इत्यनुषचनीयम् । सर्वे कामरूपबलोपेता अभवन्नित्येवं योजनीयम् । सस्त्रिकोविदाः देवांशत्वेन स्वयंप्रतिभातानप्रहारपरिहारोपायाः, न
स०१७ वस्त्रप्रयोक्तारः। शिलाप्रहरणाः' इत्युक्तेः । विचालयेयुरित्यादिषु "शकि लिन च" इति लिङ् । “कम्पने चलिः " इति मित्त्वेऽपि हत्या भावश्छान्दसः। आप्लवेयुः सन्तरेयुः! पत्रातः वेगेन गच्छतः ॥२३-२७॥ अन्येषामपरिच्छेद्यत्वायूथपसङ्ख्यानमाह-ईशानाति । शतं शता बहवो जनयामागहष्टास्तन मस्रशः। वानरान् सुमहाकायान सर्वान वनचारिणः॥२३॥ असा सच मुख्यास तथा विद्याधरीषु च । नागकन्यामु च तथा गन्धर्वीणा तनृषु च ॥ २२॥ कामरूपवलोपेता यथाकाम विचारिणः। सिंहशार्दूलसदृशा दपेण च बलेन च ॥२३॥ शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः। नखदंष्ट्रायुधाः सर्वे सर्वेसर्वास्त्र कोविदाः॥२४॥ विचालयेयुः शैलेन्द्रान भेदयेयः स्थिरान द्रमान । क्षोभयेयुश्च वेगेन समुद्रं सरितांपतिम् ॥२५॥ दारयेयः क्षिति पद्यामाप्लवेयुमहार्णवम् । नभःस्थलं विशेयश्च गृह्णीयरपि तोयदान ॥ २६ ॥ गृहीयापि मात ङ्गान् मत्तान प्रव्रजतो वने । नदमानाश्च नादेन पातयेयुर्विहङ्गमान् ॥ २७ ॥ ईदृशानां प्रसूतानि हरीणां काम रूपिणाम् । शतं शतसहस्राणि युथपानां महात्मनाम् ॥ २८॥ ते प्रधानेषु यूथेषु हरीणां हरियूथपाः। बभूवु!थप श्रेष्टा वीरांश्चाजनयन हरीन ॥ २९॥ अन्ये ऋक्षवतः प्रस्थानुपतस्थः सहस्रशः । अन्ये नानाविधान शैलान काननानि च भेजिरे ॥ ३ ॥ सहस्राणि. शतलक्षाणीत्यर्थः ॥ २८॥प्रधानप्रधानानाह-त इति । ते प्रागुक्ताः मुग्रीवादिसुपेणान्ता यूथपाः । प्रधानेषु हरीणां यूथेषु समूहेषु ॥६॥ यूथपश्रेष्ठाः बभूवुः, वीरान हरीनजनयंश्च ॥ २९ ॥ तेषां स्थानमाह-अन्य इति । ऋक्षवतः पर्वततिशेषस्य, प्रस्थान सानूनि ॥३०॥ प्रसूताः सर्वाः ॥२०-२४॥ चालयेयुः चालयितुं शक्नुयुः॥२५॥ आप्लवेयुः शोषयेयुः॥२६॥ प्रव्रजतः अनर्गलप्रचारान् । न मानान शब्दायमानान ॥२७-२९॥अन्य
For Private And Personal Use Only