________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
जा-रा.भू.
॥३२॥
रावणपापः, वैरनिलयः हिरण्यकशिपुरावणशिशुपालरूपजन्मत्रयानुसारित्वात्सहजशात्रवः निषीदन्त्यत्र सर्वाणि जगन्तीति निषादो विष्णुः। पुमांसं रावणं टी.वा.का. जपानेत्युच्यते ।"भार्या तु" इत्यादिना मन्दोदरीप्रलापः । द्विजेन पुलस्त्यवंशत्वात् ब्राह्मणेन, ताम्रशीर्षेण रत्नमुकुटधारित्वात्, पत्रिणा वाहनपारच्छ
स०२ |दादिमता, सहितेन कुम्भकर्णेन्द्रजिदादिसहायसम्पन्नेन । कारुण्यं जुगुप्सा। "जुगुप्सा करुणा घृणा" इत्यमरः। अधर्मोऽयमिति रावणकृतोऽयमधर्म इति । एतत्सर्वे रावणवधवृत्तान्तमवलोक्य पौलस्त्यवधाभिधानं तद्विषयप्रबन्ध निरमिमीतेति मानिषादेत्यस्य रामायणार्थसङ्ग्रहपरत्वं चोक्तम् । अथवा अक दममित्यादिना गोदावरीतीर्थमुच्यते । तत्तीरे पञ्चवटयां रामस्य सीतया सह वर्तनं तयोरेकस्याः सीताया रावणेन दुरात्मना हिंसनं पीडनमित्येतत्सवै साक्षात्कृत्य विधिचोदितो मुनिः सीतायाश्चरितमिति तद्विपयं प्रबन्धमकरोदित्यर्थः। तस्मिन् पक्षे-अनपायिनमाद्यन्तशुन्यम् । चारुनिःस्वनं सर्व वेदान्तप्रवर्तकम् । क्रौञ्चयोः कृशयोः तपस्विनोः सीतारामयोः। पापनिश्चया वैरनिलयो निपादो लोकहिंसको रावणः सीतामपजहार साच रुरोद । द्विजेन क्षत्रियेण ताम्रशीर्षण रत्नमुकुटारुणेन पत्रिणा शरेणोपलक्षितेन सहितेन लोकहितपरेण । अन्यत्सर्व समानम् । मानिषादेत्याद्यर्थःशापार्थन दर्शितः ॥१५॥ तनिक-हे निषाद ! त्वं शावतीः ममाः प्रतिष्ठां मागमः । यद्यस्मात कौञ्चमिथुनांदकं काममाहित स्त्रिया सङ्गनं पुमांममवधीः । अत्र भूते लङ्ग । यहा हे निषाद ! त्वं शाश्वतीः समाः प्रतिष्ठा मा गमः । न गतोऽसीति काकुः । भार्यामहित एकत्र निवामे स्थित्वा मांमारिकसुखं नानुभूतबानित्यर्थः । यद्यस्मात् कीश्चमिथुनादकं काम माहितमवधीः । एवं दुःमहजीवनादपि बहननमेव श्रेय इति भावः । अयं वाल्माकिंवुद्धिपूर्वकवाक्यार्थः । ईश्वगनुग्रहप्रवृत्ताकार्थस्तु व्यङ्ग्यः । मानिषाद लक्ष्मीनियाम !! शाश्वनीः ममाः अनन्तकालं प्रनिष्ठामगमः विजयीभवन्यर्थः । यद्यम्मात काञ्चमिथुनात । यद्यपि वगनगट्टीपभेदेषु काञ्चशब्दा वर्तते, तथापि काममोहितपटममभि व्याहारबलपानन काममाहितत्वगुणन "कुञ्च गतिकाटिल्याल्पीभावयाः" इति कुटिलगतिवाचकत्वन कनचिद्गुणयांगन च गक्षसपरः । एकं पुमांमं गवणमवधीगित.पतन. वक्ष्यमाणशास्त्रप्रतिपाद्यप्रधानाक्षिपः । मानिषादति लक्ष्म्याः प्रथमोपानत्वात “मीतायाग्निं महत" इति प्रधानप्रबन्धनायिकानिर्देशः । “काममोहितमवधीः" इत्यनेन पालम्स्यवधमित्यवति विगंधिरावणनिर्देशः । “काव्यं गमायणं कृत्सम्" इति कलाप्रबन्धम्य व्यङ्ग्यपधानत्वात प्रतिपाद्यानां नानाविधव्यङ्गन्यार्थानां काव्यबीजभूत ।
शांक मूच्यत्वात् । मानिषादति शब्दशक्त्युद्भवध्वनिः । मानिषादति परिवृत्य मोऽयं शब्दः न निषादति निपादमति वा प्रयोग व्यङ्गन्यस्याप्रतीतेः “ अनेकार्थम्य शब्दम्य ॥1 लवाचकत्वं नियन्त्रित । मंयोगाद्यग्याच्यार्थधीकध्यातिरञ्जनम " इति लक्षणात । काममाहितमिति रावणम्य कामनाप्रतीनेगर्थशक्त्युद्भवध्वानः, काञ्चपदेन कुटिल गतित्वमम्बन्धेन रावणलक्षणतया तम्प मायावादित्वदुर्जयत्वादिप्रयोजनप्रतीतेलक्षणामूलव्यङ्गयभेदः शब्दार्थोभयाननिम्काभयशक्त्युबध्वनिश्च सूचितः । अर्थव्यवनया
For Private And Personal Use Only