________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पालङ्कारः । नन वस्त्वलङ्कारध्वनिरूपानकध्वनिभेदाः । संलक्ष्यक्रमव्यङ्ग्यभेदाम्तु सूच्यन्ते-मानिषादेति नायिकानायकप्रतीतः शृङ्गाररमः । काममोहितमिति परनारी विषयतया ग्माभासध्वनिः । शोकरुपप्रबन्धव्यङ्गन्यतया करुणरमः । अवधीरिति बीररौद्रभयानकाः । कान्ताश्लिष्टकाञ्चहिंसादर्शनरूपेण बीभत्साद्धतहास्परमाः
पनिर्वेदप्रतीतिरपि ॥ १५॥ तस्येति । वीक्षतः तन्मिथुनं वीक्षमाणस्य । " संज्ञापूर्वको विधिरनित्यः " इति वा चक्षिोऽनुदात्तस्य ङित्करण जापितानित्यत्वेन वा परस्मैपदम् । एवं मानिपादेत्येवं ब्रुवतः, क्रौञ्ची दृष्ट्वा मानिपादेत्येवं वदत इत्यर्थः । तस्य वाल्मीके हदि अस्य शकुनरेतत्पक्षि निमित्तं शोकातेन मया व्याहृतमिदं वाक्यं किं किंरूपमिति चिन्ता बभूव ॥ १६ ॥ चिन्तयन्निति । प्रकर्षेण जानातीति प्रज्ञः ऊहापोहसमर्थः। प्रज्ञ
तस्यैवं ब्रवतश्चिन्ता बभूव हृदि वीक्षतः। शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१६॥ चिन्तयन् समहाप्राज्ञश्चकार मतिमान मतिम् । शिष्यं चैवाब्रवीद्राक्यमिदं स मुनिपुङ्गवः ॥ १७॥
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकातस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ १८॥ एव प्राज्ञः । “प्रज्ञादिभ्यश्च" इति स्वार्थेऽण् । यद्वा प्रज्ञा धीः। “धीः प्रज्ञा शेमुषी मतिः" इत्यमरः । सास्यास्तीति प्राज्ञः । “प्रज्ञाश्रद्धार्चाभ्यो णः" इति मत्वर्थीयो णः। महांश्चासौ प्राज्ञश्चेति महाप्राज्ञः । मतिमान शास्त्रज्ञानवान् । स वाल्मीकिः मतिमुत्तरश्लोके वक्ष्यमाणं निश्चयं चकार । स मुनिपुङ्गवः शिष्यमिदं वाक्यमत्रवीच । "बूशासु" इत्यादिना द्विकर्मकत्वम् ।अयोगव्यवच्छेदक एवकारः ॥ १७ ॥ पादेति । शोकार्तस्य कौञ्चीशोके-4 नातस्य मे प्रवृत्तो मत्तः प्रवृत्तोऽयं सन्दर्भ इत्यर्थः। पादबद्धश्चतुर्भिः पादयुक्तः। अक्षरसमः प्रतिपादं समाक्षरः। तन्त्री वीणागुणः, लयः तोर्यत्रिकस्यैक कालविरामः । “नाशे संश्लेषणे तौर्यत्रिकसाम्ये भवेल्लयः" इति रत्रमाला। ताभ्यां समन्वितः, तव्यामारोप्य वाद्यैः सह गातुं शक्य इत्यर्थः। श्लोको -मन्दादरीरावणमिथुनात एक काममोहितं रावणम् अवधीः हतवानसि तस्मात् शाश्वतीः समाः अनेकसंवत्सरान् । अत्यन्तसंयोगे द्वितीया । प्रतिष्ठाम् अखण्डित वर्यानन्दावाप्तिम्, अगमः प्रामुहि । अनेन अब “अर्थतः शब्दतो वापि मनाकाव्यार्थसूचनम्" इत्युक्तेः रामेण कृतरावणवधरूपः कांच्यार्थः काव्यादाववश्यकर्त व्याशीर्वादश्च सुचित इत्यवगन्तव्यम् ॥ १५ ॥ तस्येति । मिथुनं वीक्षतः पश्यतः॥१६॥ चिन्तयन्निति । अस्य शकुनेहेंतोश्चकार मतिमान्मति मानिषादेतिवचनं लोको भवन्विति सङ्कल्पं चकार ॥ १७ ॥ पादबद्ध इति । तन्वीलयसमन्वितः-तन्त्री वीणागुणः, लयस्तालवेणुमृदङ्गादीनामेककालविरामः, ताभ्यां समन्वितः 2-बक्का जीर्णदुकूलबदसुमती बद्धोऽम्युधिविन्दुवदाणाग्रेण जरत्कपोतक इस व्यापादितो रावणः । लङ्का कापि विभीषणाय सहसा मुद्रेव हस्तेऽपिता अस्वैवं रघुनायकम्य चरितं को वा नरो नाचति ॥ इति ।
For Private And Personal Use Only