________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
१०
अथइनुमतो लादीपपर्वतस्थनानातरुगणनदीपस्त्र- | अथ हनुमतः रावणोपान्तभागेषु वादनाय मुख- निश्चयः, ततः सीताधिगमसिदधै निखिलदेवतानमवणादिदर्शनं, तस्य निश्वासलेशं विनव सागरलहनं, | पणवादियायाविशेषान् पाननिद्रापारवश्येनालिङ्गव स्कारमार्थनं च त्रयोदशे तस्य लकादर्शनं, सतो लाप्रवेशापयिकन्वल्पशरीर- स्वषन्तीना स्त्रीणां सम्बग्दर्शनं. तत्रैव पृथक्छयने ____ अथ हनुमतोऽशोकवनिकाप्रवेशः, तत्पनानाविधपरिग्रहणं, तदा लक्षासमीपोपसर्पणं, तदानीं चन्द्रो- भयानां दिव्यसौन्दर्ययुक्तां मण्डोदरी वीक्ष्य सीतेति दयश्च द्वितीये
वृक्षजालनदीवापीक डापर्वतप्रभृतिदर्शनपूर्वकम् अत्यमननं च दशमे अथ हनुमतः लबाधिदेवतया निरोधनं, पश्चादेक
दुवाशिंपावृक्षदर्शनं, ततस्तमासा तद्देशरामणीयकं Viमुष्टिप्रहारजर्जरिताझ्या तया ब्रह्मदत्तवरप्रकारकथन
अथ हनुमतः सीतायाः गमाविषे स्वप्राणत्याग- दृष्ट्वा यदि सीतात्र तिष्ठेतीत्रसन्ध्यावर्षमागच्छदिति पूर्वकं हनुमतो लङ्कामवेशानुज्ञापनं च तृतीये | पर्यन्तप्रयत्नकरणाईनां दृश्यमानायः: सियास्ताहिरुद्धा
१४ ३
चिन्तनं च चतुर्दशे अब हनुमतोद्धारेण रानगामाकारलखनपूर्वक
सुखसुप्तिमत्त्वादिकं चालोच्यान्येयमिति निश्चयकरणं, - अथ हनुमतोऽशोकवनिकामध्यवर्तिडेमस्तम्भप्रासादलाप्रवेशः, तस्यात्यदुतरक्षोगणदर्ग्यमण्डलदर्शन
ततो नानामृगमांसपुराधिवासितपानभूमिभवेशपूर्वक | शिल्पदर्शनं, ततो देवात्तत्र राक्षसीगणपरिवृतसीतापूर्वकं नगरमध्यनिक्षिप्तरावणमूलबलदर्शनं च चतुर्थे ।
तत्रत्यनारीननशयनकदम्बदर्शनं, प्रमुलपरदारदर्शनेन | दर्शनं ततस्ता मलिनसंवीतत्वादिमिलिङ्गः सीतेयमि| अथ हनुमतः वियन्मध्यगतचन्द्रप्रकाशदर्शनेना
महानधर्मो जात इति भयप्राप्तिः, ष्यन्तराखीमार्गणा- त्यनुमानपूर्वकं सीतति निर्णयश्च पञ्चदशे मोदनम्, ततस्तेन नानाविधराक्षसकुटुम्बिनीगणदर्शने
शक्यत्वस्वनिर्विकारचित्तत्वपर्यालोचनेन पुनस्तन्नि- अथ हनुमान सीतायाः वाचामगोचरदुर्दशा मेक्ष्य प जानक्यदर्शनेन शोचनं च पश्चमे ..
वृत्तिः, अन्तःपुरमार्गणप्रयत्नश्चैकादशे ११ स्वयं शाखामृगोऽप्यतीव विललापेति कथा षोडझे. अथ हनुमतः रावणाधिष्ठितान्त गादर्शनं पष्ठे । - अब हनुमतः सातादर्शनेन स्वकृतसमुद्रलान- ___ अथ हनुमानेकाक्षिप्रभृती राक्षसीः ताभिः परिवृतां
अथ हनुमतः रावणान्तनगरवतिगृहगणदर्शनपूर्वक वैयविन्तनं, ततस्तस्य पुनर्गमनेन जाम्बवत्थमुख- सीतां च सम्पन प्रेक्ष्य ततः सीतादर्शनसंहष्टः सन् पुष्पकविमानदर्शनं सप्तमे
प्रायोपवेशचिन्तनं, पुनरपि धेर्य कृत्वाऽन्तःपुरप्रदेश- राक्षस्यदर्शनाय शिशुपायर्या गृढोऽवसदिति कया सप्तदशे १७४ | अथ हनूमतः पुष्पकविमानवर्णनमश्मे
विचयनं तावताऽपि सीतादर्शनाभावाद्विपादागमश्च द्वादशे १२ | अथ हनुमानपररात्रप्रवुदं सीतादिटक्षया तस्याः अथ हनूमतः रावणान्तापुरदर्शनं, तत्रत्याद्भुत- __ अथ हनुमतः अशोकवनिकामाकारारोहणं, ततो- समीपमागतं रावणं प्रेक्ष्य शिशुपावृक्षस्पाधःशाखायाभवनगणरामणीयकदर्शनपूर्वकं पुष्पकाधिरोहणं ततो- अनेकविधमार्गणेऽपि सीताया अदर्शनात् सीतामरणादि- मवरुह्य पत्रपुष्पसंवृतोऽतिष्ठदिति कथाऽष्टादशे ऽन्तःपुरशयनानकदेवदानवादिप्रमदाजनपरिवृतरावण- चिन्तनं, सीतामदृष्ट्वा स्वस्थ गमने श्रीरामादीनां मरण- __अब रावणः उपवासशोकध्यानभयादिभिरतीव दर्शनपूर्वकं तस्यैश्वर्यदर्शनव्यामुग्धत्वं, तस्य सीता- चिन्तनं, स्वस्य लापरिसरे विषोइन्धनाद्युपायैः प्राण- दीनामवाङ्मनसगोचरदुर्दशापन्नां सीतां प्रेक्ष्य विषयापराधकरणं सद्यः समूलनाशहेतुरिति चिन्तनं च नवमे १ त्यागाचन्तनं, ततोऽशोकवनिकामात्रमार्गणकर्तव्यशेष- | स्वाभिप्रायप्रकटनायोपक्रान्त इति कथा एकोनविंशे १९
For Private And Personal Use Only