SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.ग.वि. ॥१२॥ | अथ गवणः सीतां प्रति स्ववशीकरणाय नानाविध | कारणं निश्चित्य स्वस्था मरणमेव श्रेय इति निश्चित- | नोक्तं सत्यमस्त्विति सर्वदेवताप्रार्थनं कृतवतीति कथा थाअनुक्र प्रार्थनमकरोदिति कथा विशे २० वतीति कथा पदिशे २६ द्वात्रिंशे हो अथ सीनाया रावणोक्तिप्रत्याख्यानपूर्वकं तस्मै अथ त्रिजटायया विभीषणपुञ्या श्रीगमविजय- अथ शिशुपावृक्षादवतीर्णेन हनुमता सीतेयमिति मु.का.५ स्वस्याः रामाय समर्पणप्रार्थनं, तदकृत्वा यत्र कापि रावणविनाशमबकस्वदृष्टस्वमविशेषकथन, ततो देव्या जानताऽपि तां प्रति का त्वमित्यादिप्रश्नकरणं, ततः गमनेऽपि गमेण विध्वंसनं तव सिद्धमिति सम्यकथनं वामबाहादिस्फुरणशारीनिमित्तदर्शनं च सप्तविंशे मीतया आदत आरभ्य बनवासनिमित्तमभूति गवणकविद्या अथ राक्षतीकृततर्जनभमनादिभिरतीवझोकमनु हरणपर्यन्तवृत्तान्तकथनं च त्रयम्बिो | अथ मीलां प्रति रावणेन मासद्वयानन्तरमाप मद्धभवन्त्याः सीतायाः शिशुपासमीपगमनं, ततस्तर छाखा अथ हनुमता मीतां प्रति मामलक्ष्मणकुशलकयनं, ननानङ्गीकरणे त्वां भक्षयिष्यामीति कथनं, ते प्रति गृहीत्वा वेण्युद्ग्रथनेन प्राणत्यागचिकीपण, ततः तहतवस्या देवपातीव सन्तोषणं, ततो हनुमता देवीगमानुज्ञाभावादह त्वां न भस्मीकगेमीति प्रतिवचन- शुभनिमित्तप्रादुर्भारश्चाष्टाविंशे चन्दनाय समीपगमनं, ततः सीतया अयं रावण इति कथनं, ततस्तेन तस्याः स्वाधीनकरणाय एकाक्ष्यादि- ___ अथ गीता स्ववामाशिभुजारुस्फुरणादिनिर्मिनः मत्वा प्रत्याख्यानपूर्वकं यदि वं रामदूतस्तहि गमराक्षसीनियोजनपूर्वकमन्तःपुरगमनं च द्वाविंशे २२ । शकुनादिनिमित्तधानिमत्काबागमनवःश्रवणं भवि गुणान् कथयेति नियोजन, ततो हनुमता रामगुणकथ| अब सीतां प्रति एकजदाप्रभृतिराक्षमीनां सान्त्वव्यतीति प्रहर्ष लेभ इति कथा एकोनविंश नेन देवीं पहर्षवती कृत्वा तां प्रति स्ववचने श्रद्धापूर्वकं रावणभार्यात्वाङ्गीकरणप्रार्थनं त्रयोविंशे | अथ पूर्वोक्तवृत्तान्तान् साक्षत्कुर्वता हनुमता सीता२३ प्रार्थनं च कृतमिन्येताः कथाश्चनुखिशे समाश्वासनं प्रति प्रथमं रामगुणकीर्तनं कर्तव्यमिति | अथ पुनस्तासां मीतां प्रति गवणाङ्गीकरणनियोनिश्चितमिति कथा त्रिंशे ___ अथ हनुपता श्रीरामकल्याणगुणकथनपूर्वकं दिव्यजनं, ततः शिशुपांपान्तमाता सीतां प्रति पुनस्तानि____ अथ हनुमता दशरथगुगप्रशंसापूर्वक श्रीरामगुण मङ्गलविग्रहचिहकयनं, तस्य सुग्रीवसख्यकथनपूर्वक तर्जनादिपूर्वक रावणाङ्गीकरणनियोजनं, ततोऽतीव तेन नानादिक्षु प्रपितवानरेणु दक्षिणदिन्भेषिताङ्ग-दाप्रशंसनं, ततस्तस्य बने संभाषितसकलवृत्तान्तकथनदन्येन त्यक्तधैर्यया मीतया रोदनकरणं च चतुर्विशे २४ पूर्वकमुग्रीवमैत्रीकरणकथनं, तन नानादिशु वानर दीनां वेषां कालातिक्रमण प्रायोपवेशकरणप्रभृति | अथ सीता राक्षमीः प्रात मानुपी गक्षसस्य भार्या खेन शतपोजनपरिमितमागरलहनावशोकवनिकाप्रवेशप्रेषणकथन, वानप्रशंसापूर स्वेन समुद्रतरणभवितुं नाहतीत्युक्त्वा अशोकशाखामालम्व्यातीव लडाप्रवेशकयनं, ततः शिशुपमूले सीतादर्शनकथनं, पर्यन्तवृत्तान्तकथनेन सीतापत्य पोल्पादनमवारीत्येताः शोकेन विलपनं कृतवतीति कथा पञ्चविशे २५ सीतया तत्वत्या शिशुपावृक्षे हनुमतो दर्शनं चकविंशे ३१ | कथाः पञ्चत्रिशे ३५ ॥१२॥ 01 अथ सीता श्रीरामेण स्वानन्चेपणे बहूनि कारणा- अथ माता रामवृत्तान्तावेदने स्वमत्वादीनागेप्य ___अथ हनुमना सीतायै रामदत्तांगुलीयकदानं, ततो . न्याशय स्वविषयप्रेमराहित्ये स्वभाग्यहीनतामेव | व्यक्तरूपवानरकर्तृकवचनत्वात्तथात्वं गतिविध भने- देच्या स्वानानयनकारणप्रश्नकरणं, ततो हनुमन For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy