________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrn.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.पवयमकं वाक्यम् । आख्यानं प्रबन्धविशेषः। "कया त्वाख्यायिकाख्यानम्" इति यादवः । इतिहास इत्यर्थः । मुनिना वाल्मीकिना संप्रकीर्तितं सम्यका टी.बा.की. Ival
लक्षणवत्तया प्रकर्षेण विस्तरेण कीर्तितं कथितम् । कवीनां परमाघारम्-"काव्यंकाव्यस्य लक्षणम्" इत्युक्तरीत्या कवीनां काव्यनिर्माणमूलमित्यर्थः । स०४ यथाक्रम क्रममनतिक्रम्य समाप्तम्, मध्ये विच्छिन्नमित्यर्थः । यथाकृतमिति पाठे-यथा कर्तुमारब्धं तथा समाप्तमित्यर्थः । इदमाश्चर्यमाश्चर्यावह मित्यर्थः॥२॥प्रवन्धं प्रशस्य गातारौ प्रशंसति-अभिगीतमिति । हे सर्वगीतेषु कोविदो समयों ! युवाभ्याम् आयुष्यं आयुर्वईकम्, पुष्टिजनकं सत्यपि आयुपि काश्यं तस्याकिश्चित्करत्वात् पुष्टिकरम्, सर्वाभिः श्रुतिभिःस्वरारम्भकावयवर्मनोहरम तदक्तम्-"प्रथमश्रवणाच्छन्दः श्रयते यः स्वमात्रतः सा श्रुतिःसंपरिज्ञेया स्वरावयवलक्षणा॥"इति।इदं गीतम् अभिगीतं शोभनं गीतम् । अभिः पूजायाम् । यद्वा इदं गीतं सर्वगीतेषु अभिगीतमित्यन्वयः २२ _अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ । आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् ॥ २२॥
प्रशस्यमानी सर्वत्र कदाचित्तत्र गायको । रथ्यासु राजमार्गषु ददर्श भरताग्रजः॥२३॥ स्ववेश्म चानीय ततो भ्रातरौ च कुशीलवौ । पूजयामास पूजा) रामः शत्रुनिबर्हणः ॥२४॥
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः । उपोपविष्टः सचिवैतृभिश्च परंतपः ॥ २५॥ प्रशस्यमानाविति । अस्यादावितिशब्दोऽध्याहार्यः। तत्र यज्ञवाटेरथ्यासु राजमार्गेषु च सर्ववेत्थं प्रशस्यमानौ तौ कदाचिद्भरताग्रजो रामो ददर्श, भरत मुखेन ददशैत्यर्थः ॥ २३ ॥ स्वेति । ततो दर्शनानन्तरं शनिबईणो रामः पूजाही स्वप्रबन्धगातृत्वेन श्वाघाही भ्रातरौ कुशीलवौ । तुल्यवयोरूपादि मत्त्वेनाश्चर्यकरो । स्ववेइम स्वशालागृहमानीय । नयतिर्दिकर्मकः । पूजयामास श्वाधयामास ॥ २४ ॥ अथास्य प्रबन्धस्य प्रबन्धनायकभूतमहापुरुष परिग्रहमाह-आसीन इत्यादिना, दयारेकान्वयः। प्रभुः स्वामी। तदनुरूपतया काञ्चने सौवर्णे दिव्ये स्वर्गादशरथेनानीते सिंहासने आसीनः । सचिवैः। पुष्टिजनकम् अभ्युदयकारणम्, आश्चर्यमाश्चर्यकरम् , इदमाख्यानं श्रीमद्रामायणम्। हे सर्वगीतेषु कोविदो! युवाभ्यां सर्वश्चतिमनोहरम-श्रुतयः कान्ताप्रभृतयः ताभि मनोहरं यथा तथा गीतम् । रथ्यामु राजमार्गेषु एवं सर्वत्र प्रशस्यमानौ गायको कुशीलयो कदाचिद्धरतापजः श्रीरामः ततः रध्यादिषु ददशेत्यन्वयः ॥२१-२४ ॥ आसीन इत्यादि श्लोकत्रयमेकं वाक्यम् । सिंहासने आसीनः स रामः आत्मरूपसम्पन्नौ आत्मसदृशी तो कुशलबो दृष्ट्वा लक्ष्मणादीन अनयोर्देववर्चसोः विचित्रा
For Private And Personal Use Only