________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
राज्यं निर्वहत्येव सर्वनिर्वाहकत्वेनाभिषिक्तः पुत्रो युवराजः, तस्य भावेनेत्यर्थः । संयोक्तुं घटयितुमैच्छत्, तत्संभारान् समभरदित्यर्थः ॥२०॥ एवं पुन रादाना योग्यं रामाय राज्यप्रदानमुक्त्वा अपरिहरणीयमनन्तरभावि कैकेय्या याचनमाह तस्येति सार्द्धश्लोक एकान्वयः । अथ रामाय राज्यप्रदानेच्छान उन्तरं तस्य रामस्याभिषेकः कर्मविशेषः, तस्य संभारानुपकरणानि । "औदुम्बर्यासन्दी तस्यै प्रादेशमात्राः पादाः स्युः" इत्यादीनि “दधिमधुसर्पिरातप वर्ष्या आपः" इत्यन्तानि ब्राह्मणोक्तानि दृष्ट्वा मन्थरामुखेन दर्शन इव ज्ञात्वा । भार्या भर्तु योग्या, न तु स्वातन्त्र्याह । पूर्व पूर्वकाले । विभक्तिप्रतिरूपक मव्ययम् । तेन दशरथेन दत्तवरा शम्बरासुरविजयकाले सारथ्यकरणपारितोषिकतया दत्तवरा । याचनहेतुत्वेनेदमुक्तम् । तच्छब्दस्य दशरथपरामर्शि तया शम्बरासुरसमरं सूचितम् । दशसु दिक्षु अप्रतिरुद्धरथो हि सः ।) दीव्यतीति देवी । पचाद्यच् । देवडिति टित्त्वेन पाठात् ङीप् । भोगोपकरण तस्याभिषेकसम्भारान् दृष्ट्वा भार्यााथ कैकयी । पूर्वं दत्तवरा देवी
वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २१ ॥
भूतेति व्यामोहमूलोक्तिः । कैकयी केकयानां राजा केकयः । “क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्" इत्यस् । “जनपदे लुप” । केकयस्या पत्यं स्त्री कैकयी । " जनपदशब्दात्क्षत्रियादञ् " इत्यपत्यार्थेऽञ् । “टिड्ढाणञ्-" इत्यादिना ङीप् । नन्वभ्प्रत्यये “केकयमित्रयुप्रलयानां यादे रियः" इतीयादेशः किं न स्यात् ? उच्यते - " जराया जरसन्यतरस्याम्" इत्यतोऽन्यतरस्यामित्यनुवृत्तेस्तस्य वैकल्पिकत्वात् । न चेयादेशाभाव आर्ष इति वाच्यम् । कैकेयीकैकयीति शब्दभेदप्रकाशिकायामुक्तेः । “प्राकू कैकयीतो भरतस्ततोऽभूत्" इति भट्टिप्रयोगात् । केकयीति पाठे तु-केक यान जन्मभूमित्वेनाचष्ट इति केकयी। " तदाचष्टे " इति णिजन्तादौणादिके स्त्रियामिकारप्रत्यये टिलोपे णिलोपे च कृते "कृदिकारादक्तिनः " इति ङीषित्याहुः । " पुंयोगादाख्यायाम् " इति वा ङीष् । तत्र योगशब्देन । विशेषाज्जन्यजनकभावोऽपि गृह्यते । केकयशब्दो मूलप्रकृतिरेवोपचारात् रूयपत्ये राज्यं कुर्वत्येव सर्वनिर्वाहकत्वेनाभिषिक्तः पुत्रो युवराजः, तस्य भावो यौवराज्यं तेन । संयोक्तुं संयोजयितुम् महीपतिः दशरथः ऐच्छदिति श्लोकद्वयमेकं वाक्यम् ॥ २० ॥ तस्य रामस्य अभिषेकसंभारान-संम्रियन्त इति संभाराः अभिषेकार्थं संभृतान् दध्यादिमङ्गलद्रव्यविशेषान् दृष्ट्वा मन्थरावचनाज्ज्ञात्वा, पूर्व पुरा दत्तौ वरौ यस्यै । इन्द्रसहायार्थं प्रवृत्तदशरथयुद्धकाले दशरथे परमयुक्तामासुरीं मायां धवलाङ्गाख्यमुनिदत्तविद्यया वारयन्त्यै कैकेय्यै तुष्टेन दशरथेन दत्तं वरद्वय मिति पौराणिकी प्रसिद्धिः । यद्वा-पूर्व दत्तवरा देवासुरयुद्धे दशरथस्य सारथ्यमाचरन्त्या कैकेय्या संतुष्टादशरथाद्वरद्वयं लब्धमिति "तत्रापि विक्षतः शस्त्रैः पतिस्ते
३.
For Private And Personal Use Only