________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥१३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्त्तते । शार्ङ्गरवादिपाठात् ङीनिति न्यासकारः । कैकयी । एवं दशरथम् । “द्वितीयाटयैरस्वेनः" इत्यन्वादेशे एनादेशः । रामस्य विवासनं भरतस्या भिषेचनं च वरमयाचत अर्थितवती । याचिर्द्विकर्मकः ॥ २१ ॥ स इति ॥ राजा सर्वरञ्जकः "राजा प्रकृतिरञ्जनात् " इति प्रयोगात् । औणादिकः कनिन्प्रत्ययः । यद्यपि " रजकरजनरजस्सुपसंख्यानम् " इति वचनादत्र नलोपप्रसक्तिर्नास्ति तथापि रजस्साहचर्यादौणादिकस्य तत्र ग्रहणम् । स पूर्व रामाय दत्तराज्यः, मन्त्रिप्रमुखैरालोचनपूर्वकं प्रतिज्ञातरामाभिषेक इत्यर्थः । दशरथः । धर्मः पाश इव धर्मपाशः । " उपमितं व्याघ्रादिभिः " इति समासः । व्याघ्रादेराकृतिगणत्वात् । तेन संपतो बद्धः सन् सत्यवचनात् स्त्रीविषयवचनसिद्धिद्धेतोः प्रियं सुतं विवासयामास. "रामो विग्रहवान् धर्मः " इत्युक्तरीत्या प्रथममङ्गीकृतं परमधर्म परित्यज्यानन्तरं प्रवृत्तं स्त्रीविषयं क्षुद्रधर्म नवलम्वितवानित्यर्थः । एतेन “साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥ २२ ॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥ २३ ॥ वैकुण्ठनामग्रहणमशेषाद्य विनाशनम् ॥" " आकुश्य पुत्रमघवान् यदजामिलोऽपि नारायणति म्रियमाण उपैति मुक्तिम् " "कामागोप्यां भयात्कंसः " इत्येवं यथाकथञ्चित् भगवन्नामवतां मुक्तिसिद्धौ सर्वदा रामपरायणस्य दशरथस्य कथं न मुक्तिरिति शङ्का दूरोत्सारिता । सिद्धसाधनत्यागात काश कुशाव लम्बनात् धर्मपाशप्रतिबन्धाच्च मुक्तिप्रसङ्गाभावात् तथा च मुमुक्षुणा दशरथवन्न वर्तितव्यमित्युक्तं भवति ॥ २२ ॥ पितृवचन परिपालनमवश्यं कर्त्तव्यम्, एतद्वामाचार सुखेन दर्शयनि- स जगामेति । स रामः वीरोऽपि राज्यपरिपालनसमर्थोऽपि कैकेय्याः प्रियकारणात् प्रीतिहेतुभूतात स्त्रीपारवश्येनोकादपी त्यर्थः । पितुर्वचननिर्देशात्, वचनमेव निर्देशः आज्ञा । " आज्ञायामपि निर्देशः " इति वाणः । तस्माद्धेतोः प्रतिज्ञां कैकेयीसमक्षं कृतां प्रतिज्ञामनुपा लयंश्च । “ लक्षणहेत्वोः क्रियायाः " इति हेत्वर्थे शतृप्रत्ययः । वक्ष्यति तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् । करिष्ये प्रतिजाने च रामो द्वि रक्षितस्त्वया । तुष्टेन तेन दतौ तु हो व शुभदर्शने ॥" इति मन्थरावचनादवगम्यते । बरामति जानावेकवचनम् । वरद्यस्वरूपमाह विवासनमिति ॥ २१ ॥ स इति । सः दशरथः सत्यवचनाद्धेतोः धर्ममयेन पाशेन संयतः बद्धः सन् मियं तमपि विवासयामास ॥ २२ ॥ सइति । स रामः वीरः जितेन्द्रियः, अनेकैरपरा मुखतया योद्धा था। कैकेय्याः प्रियकारणात प्रीतिनिमित्तम् पितुर्वचननिर्देशान नियोगात, प्रतिज्ञामनुपालयन ब्रूहि वचनं देवि राजो यदभिकांक्षितम् । करिप्ये
For Private And Personal Use Only
टी.बा. कां स० [१
1123 11