________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भिभाषते" इति स्वप्रतिज्ञापालनार्थ पितृवचनपालनार्थ चेत्यर्थः । वनं दण्डकावनमुद्दिश्य जगाम ॥२३॥ इक्ष्वाकुवंशेत्यादिना समस्तकल्याणगुण परिपूर्णत्वोक्त्या परत्वमुक्तम् । तमेवमित्यादिना अभिषेकप्रवृत्तिनिवृत्तिकथनात् सोलभ्यमुक्तम् । अथ परत्वसौलभ्यानुगुणं समाश्रयणमाह-तं ब्रजन्त मिति । यद्वा अथ सिद्धसाधननिष्ठैः लक्ष्मणवत् कैङ्कर्यपरैभवितव्यमिति व्यञ्जयन्नाह तं वजन्तमिति, सार्द्धश्लोक एकान्वयः । प्रीणातीति प्रियः । रामे प्रीतिमान् । "इगुपधज्ञाप्रीकिरः कः" इति कः। अनेनानुगतिहेतुर्भक्तिरुक्ता भ्राता"भ्राता स्वा मूर्तिरात्मनः" इति मूर्तिभूतः । विनयसम्पन्न: कैर्य हेतुविनययुक्तः। विनयः शेषत्वज्ञानम् रामकैर्य्यरूपाचारो वा । “विनयो धर्मविद्यादिशिक्षाचारप्रशान्तिषु" इति वैजयन्ती । सुमित्रायाः आनन्द वर्द्धयतीति सुमित्रानन्दवर्द्धनः, "सृष्टस्त्वं वनवासाय" "रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥" इति सुमित्रयेवोक्तत्वात् । दयितः रामस्येष्टतमः। “यमेवैष वृणुते तेन लभ्यः" इत्युक्तरीत्या प्रियतमत्वेन वरणीय इत्यर्थः । लक्ष्मणः केकर्यलक्ष्मी
तं वजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद्विनयसम्पन्नः
सुमित्रानन्दवर्द्धनः ॥ भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ॥ २४॥ सम्पन्नो भविष्यतीति ज्ञात्वा लक्ष्मण इति वसिष्ठेन कृतनामधेयः, "स तु नागवरः श्रीमान् "" अन्तरिक्षगतः श्रीमान्" इत्युक्तेः । कैयलक्ष्मी वत्त्वं “लक्ष्मणो लक्ष्मिसम्पन्नः” इति वक्ष्यति । “लक्ष्म्या अच" इति पामादिगणसूत्रान्मत्वर्थीयो नप्रत्ययः, अकारश्चान्तादेशः । “लक्ष्मीवान् लक्ष्मणः श्रीमान्" इति पर्यायपाठश्च । सुभ्रातुभावः सौभ्रात्रम् । भावे अण, अनुशतिकादित्वात् उभयपद वृद्धिः । रामं विना क्षणमपि जीवनाक्षमत्वं सुभ्रातृत्वम् । वक्ष्यति-"न च सीता त्वया हीना न चाहमपि राघव । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतो॥” इति । रामस्य लक्ष्मणविरहासदत्वं सुभ्रातृत्वम् । तच्च वक्ष्यति-"न च तेन विना निद्रा लभते पुरुषोत्तमः । मृष्टमन्त्रगुपानीतमनातिन हितं विना ॥” इति । तदनुदर्शयन् सन् । यद्वा एवं सुभ्रातृभिवर्तितव्यमिति दर्शयन्निवेति गम्योत्प्रेक्षा । व्रजन्तम् एकान्ते स्वाभिमतसकलकैकर्यप्रधानप्रवृत्तं भ्रातरम् । उपलक्षणमिदम्, “माता पिता प्रतिजाने च रामो द्विाभिभाषते ॥" इत्येवं कैकेय्याः सन्निधौ पितृवचनपरिपालनविषयां स्वकृता प्रतिज्ञा परिपालयन वनं जगाम ॥ २३ ॥ तमिति । प्रियः रामे सहजनीतिमान भ्रातू रामस्य दयितः इष्टः विनयसंपन्नः लक्ष्मणो भ्राता सौभ्रात्रं सुभ्रातृभावम् अनुदर्शयन स्नेहात भा वैवानुजगाम, न पित्रादिनिर्देशान् ॥२४॥
UP
For Private And Personal Use Only