________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा-रा.भू.
॥१४॥
चाता च निवासः शरणं सुहृत् । गतिर्नारायणः " इत्युक्तसकलविधबन्धुः । वत्यति-"अहं तावन्महाराजे पितृत्वं नोपलक्षये। भ्राता भर्ता च टी .बा.का बन्धुश्च पिता च मम राघवः ॥” इति ।हात् "बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः" इत्युक्तरामभक्तरेव हेतोरनुजगाम । “येन येन धाता गच्छति तेन तेन सह गच्छति" इतिवदपूर्वोऽयं कश्चिदवृत्तिविशेष इति ऋषिर्विस्मयते हेति। "ह विस्मये विषादे च" इति बाणः । आशालेशमात्रेण स्वस्मिन्नेवाधिकप्रेमाणं भगवन्तं कुत्रचित् एकान्तस्थले स्वमनोरथानुरूपविशिष्टविषयसकलकैङ्कयलाभायानुसरन्नाधिकार्यत्र विनिर्दिश्यते ॥२४॥ अथ सीतायाः साधनदशायां पुरुषकारतया फलदायां प्राप्यतया चान्वयात्तथा नित्ययोगं दर्शयत्ति-रामस्येत्यादिश्लोकद्वयेन । रामस्याभिरामस्यापि दयिता अभिरामा नित्यं भार्या हृदि सन्ततं धार्या । बिभर्नेः "ऋहलोयंत्” इति ण्यत् । प्राणसमा उक्तार्थद्रये हेतुरयम् । हिता चेतनहितपरा । "मित्र
रामस्य दयिता भार्या नित्यं प्राणममा हिता। जनकस्य कुले जाता देवमायेव निर्मिता ॥२५॥
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः । सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ २६ ॥ मौपयिकं कर्तुम्" इत्यादि वक्ष्यति । रामहितपरा वा । वक्ष्यति-" स्मारये त्वां न शिक्षये" इति । जनकस्य कुले जाता, आचारप्रधानेत्यर्थः । देवा मायव निर्मिता । अमृतमथनानन्तरमसुरमोहनार्थ निर्मिता विष्णुमायेव स्थिता। "मायया मोहयित्वा तान् विष्णुः स्त्रीरूपमास्थितः" इत्युक्तः। शायदा निर्मिता कृतमूर्तिः देवमाया विष्णोराश्चर्यशक्तिरिव स्थिता,अनेन सौन्दर्यस्य पराकाष्ठोक्ता । अथवा निर्मिता कृतावतारा । देवमाया देवस्य विष्णो लक्ष्मीः । वक्ष्यति उत्तरकाण्डे-"ऋते मायां विशालाक्षी तव पूर्वपरिग्रहाम्" इति । इवशब्दो वाक्यालङ्कारे एवकारार्थे वा ॥ २५ ॥ सर्वलक्षणसम्पन्ना सामुद्रिकोक्तैः सर्वैरुत्तमस्त्रीलक्षणैः सम्पन्ना । नारीणामुत्तमा पूर्वोक्तसर्वप्रकारेण सर्वस्त्रीश्रेष्ठा । पुरुषोत्तमरामानुरूपनायुत्तमेत्यर्थः । वधूर्दशरथस्नुषा अचिरोढा वा । “अचिरोटा वधूः" इति वैजयन्ती। सीता-"सीता लागलपद्धतिः" तजन्यत्वात्तव्यपदेशः । अनेनायोनिजत्वोक्तेर्दिव्यलोक वासकालिकसौन्दर्यान्यूनतोक्ता । अपिशब्देन लक्ष्मणानुगतिः समुच्चीयते । राममनुगता निरवधिकसौन्दर्याकृष्टहृदयतयानुगतवती, रोहिणी यथा । रामस्य दयिताइटा भार्या निरतिशयप्रेमास्पदा नित्यं हिता हितकारिणी च जनकस्य कुले गृहे यज्ञगृहे जाताआविर्भूता देवमायेव-सुन्दोपसन्दमोहनाथ देवैरुत्पादिता सर्वोत्तमसौन्दर्या तिलोत्तमेष । यद्वा असुरण्यामोहनार्थममृतविनियोगसमये स्वनिर्मितादेवस्य विष्णोर्मायावनितेव ॥२५॥ सर्वलक्षणसम्पन्ना-सामुद्रिकशास्त्रोक्तसर्व
For Private And Personal Use Only