________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. भावात् । यथा भगिनीलिङ्गादिप्रयोगेषु । अब सर्वत्र प्रायेण पथ्यावत्रं वृत्तम् । तदुक्तं वृत्तरवाकर-"युजोर्जेन सरिद्भर्तुः पथ्याव प्रकीर्तितम् " टी.बा.कां.
इति । वृत्तविशेपास्तु तत्रतत्र वक्ष्यन्ते । अत्र वृत्त्यनुप्रामः शब्दालङ्कारः, तकारादीनामावृत्तेः। तदुक्तं. काव्यप्रकाशे-"वर्णसाम्यमनुप्रासः "LTRA इति । विशेषणानां साभिप्रायत्वात् परिकरोनामार्थालङ्कारः। उक्तमलङ्कारसर्वस्वे "विशेषणानां साभिप्रायले परिकरः" इति । तपःस्वाध्याय निरतत्वादीनां गुरूपसत्तिहेतुज्ञानानुष्ठानप्रतिपादकत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । " हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमलंकृतिः" इति
लक्षणात् । अत्र वाल्मीकिनारदयोः स्वरूपकथनेन शिष्याचा-भ्यामेवंभवितव्यमिति द्योतनात् वाक्यगतवस्तुना वस्तुचानः ॥१॥ Ka तनिश्लोकी-अस्तु कल्याणदं वस्तु सीतागमात्मकं हि नः । यतादपद्मभजनालम्धं सारस्वतं मया ॥ शम्पामध्यम्फरन्नीलतायदद्युनिविग्रहम् । सीतयालिङ्गिन्तं गम Mकलयेऽभीष्टसिद्धये ॥ भक्तपतिष्ठा नीलादी कलिता येन मृरिणा । मर्वतन्त्रम्वतन्त्रं तं पराङ्कुशमुनिं भजे ॥ इमिडापनिषद्रव्याख्याकार गमायणस्य य श्लोकाः । व्याख्याता
को न्वस्मिन् सांप्रतं लोके गुणवान कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढवतः ॥२॥ मिडगिरा तानथ विवृणामि भाषया देव्या॥ रामावणस्य श्लोकानां व्याख्यां विडवाङमयीम। कगति देववापामात्रयाहांबलाह्वयः ॥ तपःस्वाध्यायेत्यस्य श्लोकस्य तनि
लोकाख्यव्याख्यान श्रीरामानुजीय व्याख्यान चापन्यतानामर्थानां श्रीगोविन्दराजीयव्याख्यानान्तभंतत्यान्नात्र तदर्थप्रतिपादकवाक्यानि गृहीतानि, एपमन्यत्रापि ज्ञयम्॥ II कथं परिपप्रच्छेत्याकांक्षायां प्रश्रप्रकारं दर्शयति-को न्वित्यादिश्लोकत्रयेण । “नुः पृच्छायां विकल्पे च " इत्यमरः । अस्मिन् लोके भूलोके
सांप्रतमस्मिन् काले “अस्मिन्कालेऽधुनेदानी संप्रत्येतहि सांप्रतम्" इति बाणः । लोकान्तरे विष्णोविदितत्वात् । अत्रैव कालान्तरे नृसिंहादेः।। प्रसिद्धत्वाच्च तव्यावृत्त्यर्थमेवमुक्तम् । गुणा अस्य सन्तीति गुणवान् । भूमादयो मत्वर्थाः । अस्मिन् लोके अस्मिन् काले को वा सकल कल्याणगुणसम्पन्न इत्यर्थः । एवं सामान्येन गुणसमुदायं पृष्ट्वा विशिष्य तत्तद्गुणाश्रयं पृच्छति-कश्च वीर्यवान् इत्यादिना । यद्वा गुण्यते आवर्त्यत । पुनःपुनराश्रितैरनुसन्धीयत इति गुणः सोशील्यम् । “गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" इति विश्वः । सुशीलं हि नाम महतो मन्दैः सह । नीरन्त्रेण संशेषः । तस्याधिक्यं सोशील्यम्, तद्वान् । सोहील्ये गुणशब्दोऽभियुक्तैः प्रयुक्तः । “वशी वदान्यो गुणवानृजुः शुचिः" इति। को वा | को न्विति । गुणवान अब गुणश-देन दृष्टगुणश्यतिरिक्तप्रशस्ता गुणा उन्यन्ते । प्रश्नप्रतिवचने दृष्टगुणव्यतिरिक्तप्रशस्तगुणप्रतिपादनात । येन स्वयमक्षतस्सन परान् जयति तवीर्यम् नद्वार । धर्मज्ञः सामान्यविशेषरूपधर्मज्ञः । कृतज्ञः येन कनचित स्वस्मै किश्चिदपि कृतमुपकार बनया जानातीनि कृतज्ञः। सत्यवाक्यः
For Private And Personal Use Only