________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सोशील्यवानित्यर्थः। सर्वत्र प्रश्रेनु इति किंशब्दोऽपि यत्र न प्रयुक्तस्तत्रानुषचनीयः । एकेनेव किंशब्देनोपपत्तावप्यादरातिशयात् पुनःपुनस्तत्व
योगः। “प्रदानवदेव तदुक्तम्" इति न्यायेन प्रतिगुणं गुण्यावृत्त्यभिप्रायेण वा लोके गुणसम्बन्धाद्गुण्यतिशयः । इह तु गुणिसम्बन्धाद्गुणातिशय ॥ इति द्योतनाय गुणिनः प्रथम निर्देशः "गुणास्सत्यज्ञान-" इत्युक्तेः। कश्च वीर्यवान् । चकार उक्तसमुच्चये। सत्स्यपि विकारहेतुष्वविकृतवं वीर्यम् .
औषधं वीर्यवत्' इत्यादी तथा दर्शनात, तद्वान् । धर्मः अलौकिकश्रेयःसाधनम्, तं सामान्यरूपं विशेषरूपं च जानातीति धर्मज्ञः । चका शरोऽनुक्तसमुच्चयार्थः । परिहार्याधर्मज्ञश्चेत्यर्थः। कृतमुपकारं स्वल्पं प्रासङ्गिकमपि बहुतया जानातीति कृतज्ञः। अपकारास्मरणं चशब्दार्थः। वक्ष्यति--
"न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथंचिदुपकारेण कृतेनेकेन तुष्यति ॥” इति । सत्यं कृच्छ्रेप्वप्यनृतशून्यं वाक्यं वचनं यस्य सः सत्य वाक्यः । तथा वक्ष्यति-" अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन" इति । दृढव्रतः निश्चलसङ्कल्पः । “अप्यहं जीवितं जहां त्वां वा सीते सल|
चारित्रेण च को युक्तः सर्वभूतेषु को हितः। विद्वान कःकःसमर्थश्च कश्चैकप्रियदर्शनः॥३॥ क्ष्मणाम् । न हि प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥” इति ॥२॥ तनि०-हमारबिन्दवदाश्रयवलक्षण्येन निःसीमा त्यधिकत्वं वक्त की न्विति ।। प्रथमं धर्मिनिर्देशः । अस्मिन एवंविधोऽप्राकृतदिव्यलोके विष्णुर्विदित एव । अत्र क इति सांप्रतं नृसिंहादिः कालान्तर । एवं च निःसीमाश्यधिकत्वेन परः अंदेश कालविपक्रष्टतया सुलभश्च । क इति । सोलायेऽपि पुष्करपर्णजलव्यावृत्त्यर्थमाह-गुणवानिति । गुणशब्दः सोहील्यवाची, मोशील्यं नाम महतो मन्दः सह नारन्ध्रण संश्लेषः। यद्वा गुणशब्देन हेयगुणव्यतिरिक्तानन्तप्रशस्तगुणा उच्यन्ते । प्रश्नपतिवचने हेयगुणव्यतिरिक्तप्रशस्तगुणप्रतिपादनात । वीर्यवान स्वस्याविकतत्व सति परविकारकारित्वं वीर्यवत्त्वम् । पराकमसमुच्चयार्थश्चकारः । धर्मनः “एकतः तबस्सर्वे समयवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥" इत्याद्युक्त विशेषधर्मज्ञानवान् । चकारण रक्षणत्यागायधर्मविशेषमत्यन्तहेयतया जानातीत्यर्थः। कृतज्ञः स्वल्पं प्रासनिकमपि आश्रितकतमुपकारं बहुतया जानातीति तथा । अलसतया कभिनदपि न करोति तथाप्युपकरोतीति चकारार्थः । सत्यवाक्यः कृच्छ्रेष्वप्यनृतवचनरहितः । दृढव्रतः प्रतिज्ञातस्यातरक्षणादेस्त्यानं स्वहानि मनुत ॥ २॥ चरित्रमाचारः तदेव चारित्रम् । वायसराक्षसादिवत्स्वार्थेऽणप्रत्ययः। तेन युक्तः, सर्वदाप्यनुल्लसितकुलाचार इत्यर्थः । सर्वभूतेषु सर्वप्राणिषु विपये। सर्वावस्थास्वपि सत्यवचनः । दृढवतः फलपर्यन्त प्रारम्वत्रतापरित्यागशीलः ॥३॥ चारित्रेणेति । चरित्रमेव चारित्रं कुलक्रमागताचारः, तेन युक्तः। सर्वभूतेषु को हित इत्यनेन साराधेषपि हितकरणशील इत्युक्तं भवति । विद्वान विदिवसकलवेद्यः । समर्थः अनन्यनिर्वाह्यकार्यनिर्वहणशक्तः । कश्चैक
For Private And Personal Use Only