________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स.४
पा.रा.भ. पाभ्यां व्यक्तं पठिष्यते, तन्निबोधत तच्छृणुतेत्यर्थः। अव पौराणिकाः-वक्तारौ महात्मानौ वक्ष्यमाणं च मचरितं महानुभावम् अतस्तन्निबोधतेत्याहुः। टी.बा.क. uTVवं ह्यात्मप्रशंसा स्यात् सा च न युक्ता, अयं हि रामो धीरोदात्तः। तस्य चापिकत्वन इति लक्षणम् । तस्य च स्वविषयप्रवन्धश्रवणं महानुभावत्वोक्तिश्च।
न कथमप्युपपन्नम् । लोके हि क्षुद्रोऽपि कश्चित्स्वविषयप्रबन्धश्रवणे लजते । अतोऽन्यथा योजयन्त्याचार्याः-नायं प्रबन्धो रामचरित्रपरः, किन्तु सीता चरित्रपरः 'सीतायाश्चरितं महत्' इति पूर्वमुक्तत्वात् । "श्रीमद्रामायणमपि परं प्राणिति त्वचरित्रे” इत्यभियुक्तवचनात् । स्त्रीप्रसङ्ग इत्याभाणकश्च । तद्विषयस्तु प्रबन्धो रामेण श्राव्य एव । विरहिणो हि कान्ताचरित्रगाथाः शृण्वन्ति श्रावयन्ति च । अतएव 'भमापिभूतिकरम्' इत्युक्तम् । विरहिणोऽपि ततस्तु तौ रामवचःप्रचोदितावगायतां मार्गविधानसम्पदा । स चापि रामः परिषद्तः शनैर्दुभूषयासक्तमना ।
बभूव ह ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥४॥ मे सत्ताप्रदमित्यर्थः । यद्धा "अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा" इत्युक्तरीत्या ममाप्यतिशयावहमित्यर्थः । महानुभावमित्यस्य च प्रणयिन्यसन्निधानदशायामपि धारकमित्यर्थः । यदा महानुभावम् “लघुतरा रामस्य गोष्ठी कृता" इत्युक्तरीत्या स्वविपये निखधिकापराधकारिराक्षसीरक्ष न स्वस्मादप्यतिशयितवैभवमित्यर्थः । यद्वा "दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्" इति मयोक्तम् । अनया तु"न कश्चित्रापराध्यति" इति। अतोमत्तोऽप्युत्कृष्टचरितमित्यर्थः। यद्वा स्वचरणे निगडं बहा देवस्त्रीचरणनिगडविच्छेदकारितया मत्तोऽप्याश्रितरक्षणेऽतिशयितत्वरायुक्तमित्यर्थः। यदा पितृत्वप्रयुक्तहितपरतया मयि सापराधविषये कलुषधियि मातृत्वप्रयुक्तवात्सल्येन मानपि क्षमापयन्न्याश्चरितत्वेन महानुभावमित्यर्थः ॥ ३० ॥ नि०-मुनी मननशीलौ । पृथिव्याः पतिः पार्थिवः तस्य लक्षणान्यसाधारणाययवसंस्थानविशेषाः तैरन्विती कुशीलवी गायकी इमावतिबालीक मुनित्वं कराज्याहता क महातपस्वित्वं क गायकत्वं केमे गुणाः कातिबालाविमाविति विरोधालङ्कारध्वनिः, भायमानौ चापि महातपस्विनावित्याश्चर्यालङ्कारध्वनिन । तपस्विनी कुशीलवावित्य नन गानस्य वंशपरम्परागतत्वाभावेन तत्प्रयुक्ताहङ्काराद्यभावः केवलेश्वरप्रसादसिद्धत्वं च व्यञ्जितम् । ममापि भूतिकरम् उभयविभूतिनायकस्यापि भूतिकरं सम्पत्करम्, किमुत अन्येषाम् । यद्वा तदभावे ममापि सत्ता न निवहतीत्यर्थः । महानुभावम् महामहिमवत् । ममापि महानुभावमिति, “मो अङ्ग वेद यदि वा न वेद" इत्युक्तरीत्या दुर्विज्ञेयमहिमयुक्तमित्यर्थः ॥ ३० ॥ तत इति । ततः श्रोतृप्रोत्साहनानन्तरं रामस्य वचसा प्रचोदितो न तु चेष्टयेत्यादरातिशयोक्तिः । तौ कुशीलवौ। उक्तम श्लोकद्वयन निगमयति-इमावित्यादि । कुशीलवोगायको तथापि महातपस्विनी। ममापिभूतिकरं श्रेयस्कर चरित्रम् पताभ्यां प्रवक्ष्यते तन्निबोधत ॥३०॥ तत
For Private And Personal Use Only