________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
I.C
बा. रा. पा..
पा. वातादिकोणेषु च। सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम्॥नमोऽस्तु रामाय सलक्ष्मणाय ॥२॥ दव्ये च तस्यै जनकात्मजाये । नमोऽस्तु रुदेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः॥ । ततः श्रीकोशोपरि श्रीरामावाहनादिनैवेद्यान्तपूजा विधेया । पारायणावसाने च पुनः पूजा कर्तव्या ॥ ७ ॥ .
॥स्मार्तादीनां पारायणसमापनक्रमः॥ स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अघनाःराधनाः सन्तु जीवन्तु शरदां शतम् ॥ चरितं रघुनाथस्य शतकोटियविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥ शृण्वन रामायणं भत्त्या यः पादं पद मिव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् ।। यन्नङ्ग तुपर्णस्य विनताऽकल्पयत्पुरा । अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्॥ मङ्गलं कोसलेन्द्राय महनीयगुणात्मने । चक्रवर्तितनू जाय सीमाय मङ्गलम्। अमृतोत्पादने दैत्यान् प्रतो वज्रधरस्य यत् । अदितिमङ्गलं प्रादातत्ते।। भवतु मङ्गलम् ॥ त्रीन्विकमान प्रक्रमतो विष्णा भिततजना यासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥ ऋतयः सागरा दीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥ कायेन वाचा मनसेन्द्रियवा बुदयाऽऽत्मना वा प्रकृतिस्वभावात् । करोमि यद्यत्सकलं परस्मैप नारायणायति समर्पयामि ॥ | श्रीसीताविवाहपट्टाभिषेकसर्गयोस्तु-'इयं सीता मम सुतासहधर्मचरी तव । प्रतीच्छ चैना भद्रं ते पाणिं गृह्णीष पाणिना॥' अभ्यपिञ्चन् नरव्या प्रसन्नेन सुगन्धिना । सलिलेन सहस्त्राक्षं वसवो वासवं यथा ॥' इति श्लोकपठनात् पूर्व विशेषतो ध्यानावाइननैवेद्यादिनीराजनान्तसपर्या संविधेया ॥
एवं पाठक्रम ज्ञात्वा ध्यात्वा रामं सशक्तिकम् । कुर्वन् पाठं सावधानमभीष्टं साधयेन्नरः ॥
For Private And Personal Use Only