________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथायं प्रश्नो विजिगीपामूलमिति नारदो मन्येतापीति मन्वानः स्वप्रनो जिज्ञासाहेतुक इति दर्शयन् प्रश्रमुपसंहरति-एतदिति । एतत्पूर्वोक्तगुणाश्रय भूतं वस्तु अहं जिज्ञासुःन विजिगीषुः, श्रोतुं न तु क्षेतुमिच्छामि. न तु हि इति निर्वनामि । अहं तावदिच्छामि मयि भवतः प्रसादोऽस्ति चेद्वक्तुमर्ह सीति भावः। तत्र हेतुमाह-परमिति । हिह तौ । हिहंतानवधारणे" इति बाणः। यस्मात्कारणान्मे परमुत्कृट कौतूहलं विस्मयोऽस्ति तस्मादिच्छामि। यद्वा हिः प्रसिद्धी । मुखविकासाद्यनुभावैर्मम हर्षस्तव स्पट इत्यर्थः । स्वप्रश्नोत्तरदाने देशिकालाभानिर्विणः । संपति भवदर्शनेन सत्राताभिलापो sस्मि, ब्रूहि मत्पृष्टमिति भावः । “आचार्यस्य ज्ञानवत्तामनुमाय शिष्येणोप(स)पत्तिः क्रियते” इति न्यायेन नारदस्य प्रष्टव्यविषयज्ञानसम्भावना माह-महर्ष इति । ऋषिःज्ञानस्य पारं गन्ता। "ऋषी गतौ" इत्यस्माद्धातोः “इगुपधान्कित्" इतीन् । गत्यर्थो ज्ञानार्थः । महाश्चासौ ऋषिश्व महर्षिः।।
एतदिच्छाम्यहं श्रोतुं पर कौतूहलं हि मे । महर्षे त्व समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५॥ "आत्महतः समानाधिकरणजातीययोः' इत्यात्वम् । हेतुगर्भविशेषणम् । महर्षि वात्वमेवंविधं नरं पुरुषं ज्ञातुमर्हसि । ब्रह्मणः सकाशाद्विदितसकल विशेषस्त्वं कथं मे जिज्ञासोनं वदेरिति भावः । अत्र पूर्वा काव्यलिङ्गमलङ्कारः, उत्तरवाक्यार्थस्य पूर्वनाक्यार्थहेतुत्वात् । " देतोवाक्यपदार्थत्वे K काव्यलिङ्गमलंकृतिः।" इति लक्षणात् । उत्तरार्दै परिकर इति अनयोः संसृष्टिः। अन्ते चास्येति करणं बोध्यम् । इति परिपप्रच्छेति सम्बन्धः ।
नवयं प्रश्नो वाल्मीकन संगच्छते, तस्य विदितसकलरामवृत्तान्तत्वेन निश्चये संशयायोगात् । नक्ष्यति बयोध्याकाण्डे-" इति सीता च रामश्चत लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ॥” इति । कथं रामविषयमध्यवर्ती बाल्मीकिस्तद्गुणान्न विजानीयात् ? वक्ष्यति हि-"विषये ने महाराज रामव्यसनकर्शिताः । अपि वृक्षाः परिम्लानाः सपुष्पाङ्करकोरकाः॥" इति । कथं वा "रामो रामो गम इति प्रजानामभवन कयाः । रामभूतं जगदभूद्रामे राज्य प्रशासति ॥” इति पृथाजनैरपि विदितं रामवैभवं मुनिरेष न जानीयात, कथं चेतावन्मात्र सत्यलोकादागता नारदः प्रमहति, य एतमुत्तरपति रामो नाम जनः श्रुतः' इति । तत्रोच्यते नायमापातता भासमानः प्रश्रार्थः नाणुत्तरार्थः । अन करतलामलकवादिनितरामवृत्तान्तस्य वाल्मीकः कुतूहलासंभवात "वृक्षाध्यामि" इत्युत्तरवाक्यानुपपत्तेश्च । किन्तु वक्तबोद्धानुगुण्यात् दोषाविष्करणमसया, साहितः । कम्य संयुगे देवाश्च बिभ्यति, चकागदसुरादयः ॥ ४ ॥ नदिति । एतत उकगणक नरमपं वस्न्विन्धवः ॥ ५॥
For Private And Personal Use Only