SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भ. वेदान्तेषु नानाविद्यासु तत्तदणविशिष्टतयावगम्यमानं परं तत्त्वं किं विष्णुः, उत रुद्रादिष्वन्यतम इति प्रश्रार्थः । तदिदं वाल्मीके हृदयमाकलयन्टी .बा.का. भगवान्नारदोऽपि रामत्वेनावतीर्णो विष्णुरेव वेदान्तवेद्यः पुरुषः, ब्रह्मादयः सर्वे तभृकुटीभटास्तत्परतन्त्राः । सद्ब्रह्मात्मादिशब्दाश्च पर्यवसान वृत्त्यावयववृत्त्या च विष्णुपरा इत्येवमाशयेन सकलवेदान्तोदितगुणजातं रामे योजयनुत्तस्यतीति सर्वमनवद्यम् ॥५॥ तनि०-एतत् पूर्वोकदेश कालगुणविशिष्ट वस्तु आतुमिच्छामि । परं कौतूहलम् न केवलमुक्तगुणविशिष्टे कौतूहलं न केवलमेतद्देशकालसम्बन्ध नर, किन्तुभयात्मके, तस्याश्चर्यरूपतया तच्छ्वर्ण कौतूहलम् । हिशब्दः प्रसिद्धी । सर्वत्राश्चर्यदर्शने कोतूहलं प्रसिद्धम् । उभयं प्रत्यकं मया ज्ञातं श्रुतवेदान्तत्वात न तत्र कातृहलम । नन्वतादृशं वस्तु कथं मया वन शक्यत इत्यत्राह-त्वं समर्थोऽसीति । कथं मम सामर्थ्यम् ? तबाह-महर्ष इति । ऋथयो ह्यलौकिकार्थद्रष्टारः । तत्र महर्षित्वानव मनोऽपि वेदान्तरहस्यज्ञानमधिकमिति । एवंविधं नरं परमपुरुषम् ॥ ५॥ एवं " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इत्युक्तं गुरूपसदनविधिमुपबृंहय “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच ता श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेनारदो वचः । श्रूयतामिति चामन्य प्रहृष्टो वाक्यमब्रवीत् ॥६॥ तत्त्वतो ब्रह्मविद्याम्" इत्युक्तं प्रवचनविधिमुपबृंहयति-श्रुत्वेत्यादिना । तत्र "नासंवत्सरवासिने प्रत्यात् ” इति नियमस्य ज्येष्टपुत्रव्यतिरिक्त विषयत्वात् वाल्मीकेश्च भृगुपुत्रतया भ्रातृपुत्रत्वात् शुथूपानिरपेक्षं प्रीत्योपदिदेशेत्याह--श्रुत्वा चेति । त्रयाणां लोकानां समाहारस्त्रिलोकम् । पात्रादित्वान्न डीप । यद्वा त्रित्वविशिष्टो लोकत्रिलोकः । " नवरसरुचिराम्” इत्यत्र काव्यप्रकाशे तथैव व्याख्यानात् । यद्वा त्रयो लोका यस्मिन् तत्रिलोकमिति ब्रह्माण्डमुच्यते, तजानाति त्रिलोकज्ञः । भूर्भुवःस्वरिति त्रैलोक्यम् । यदा विष्णुपुराणोक्तरीत्या कृतकमकृतकं कृतकाकृतकमिति ।। यो लोकाः । महर्लोकपर्यन्ताः कृतकाः ।जनोलोकः कृतकाकृतकः। सत्यलोकोऽकृतक इति । यदा लोका जनाः "लोकस्तु भुवने जने" इत्यमरः ।। बद्धनित्यमुक्तात्रयो लोकाः । नारदः ब्रह्मपुत्रतया तज्ज्ञानाहः। एतत्पूर्वोक्तरीत्या व्यङ्गयार्थगर्भ वाल्मीकेःस्वाभिमतस्य पुत्रस्य वचः परिपूर्णार्थ वाक्यं श्रुत्वा निशम्य । चकारेण तदहित्वा चेत्यर्थः। प्रदृष्टः स्वेनोपदिदिक्षितस्यैव पृष्टत्वेन सन्तुष्टः शतकोटिप्रविस्तररामायणे स्वावगतस्यैवानेन पृष्ट । त्वात् रामगुणस्मरणामृतपानसभादपूर्वशिष्यलाभादा “सोहं मन्त्रविदेवास्मिनात्मवित्" इत्युक्तरीत्या सनत्कुमारं प्रति स्वस्योपसर्पणस्मारकत्वादा ॥ श्रुत्वेति । एतत पूर्वोक्तं प्रश्नजातम् । निट बिलोकगोचरज्ञान इत्यर्थः । आमन्त्र्य ऐकाम्यसिद्धयर्थमभिमुखीकृत्य, प्रहष्टः कस्य बिभ्यति देवाश्चेति दृष्टदेवादि भीषकत्वगुणसंपत्तेः ब्रह्मादिवप्रसक्तोऽयं प्रभः सकलगुणविशिष्टसार्वभौमविषयक इत्यवगम्यते, नत्रापि सार्वभौममात्रे पृष्टप्रशस्तसकलगुणसंपत्तेरसम्भवात्सकल For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy