________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥९२॥
इति तृतीया। निद्रा न लभते प्राणं विना कथं निद्रा लभेतेत्यर्थः । किञ्च कौसल्यया आनीतं मृष्टान्नं तं वि।। नानाति । दक्षिणबाहुं विना कथा ! मनातीति भावः। पुरुषोत्तमः प्रेमशालिविषये सर्वात्मना विश्लेषासह इत्यर्थः। “क्षणेऽपि ते यद्विरहोऽतिदुःसहः” इति युक्तम् ॥३१॥ यदा।
टी.वा.का. शहीति । राघवो रामः यदा हयमारूढः सन् मृगयामाखेटमुद्दिश्य याति तदा तदानीमेव एनं रामं सधनुः सन् पालयन् । अस्थाने भयशङ्कितया स०१८ पृष्ठतः वेगवद्धयसमीप एवाभ्येति । हिः प्रसिद्धौ ॥ ३२ ॥ अथ भरतशत्रुघ्नयोः परस्परानुरागं दर्शयति-भरतस्यापीति । हि यस्मात् स शटनो लक्ष्मणावरजः, तस्मात्तत्तुल्यप्रकृतिकत्वात् भरतस्यापि प्राणैः प्राणेभ्योऽपि प्रियतर आसीत् । तस्य श उनस्य च भरतः तथा प्रिय आसीत् ॥ ३३ ॥
यदा हि हयमारूढो मृगयां याति राघवः। तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ॥३२॥ भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः। प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥ ३३ ॥ स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियः । बभूव परमप्रीतो देवैरिव पितामहः॥३४॥ ते यदा ज्ञानसम्पन्नास्सर्वसमुदितागुणैः। हीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदार्शिनः॥३५॥ तेषामेवंप्रभावानां सर्वेषां दीप्ततेजसाम् । पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा॥३६॥
ते चापि मनुजव्यात्रा वैदिकाध्ययने रताः । पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ॥ ३७ ॥ दशरथस्य स्वाराधकस्य मनोरथपरिपूरणमेतदवतारस्य प्रथमप्रयोजनम् । तन्निवृत्तिमाह-प्स चतुर्भिरति । देवश्चतुभिर्दिकपालेः ॥ ३४ ॥ पूर्व लाभ, कृतप्रीतिरुक्ता । अथ तेषां ज्ञानादिसम्पत्तिकृतप्रीतिविशेषमाह-त इति. श्लोकद्वयमेकान्वयम् । यदा यस्मिन् वयसि ज्ञानं शास्त्रज्ञानम् । ह्रीमन्तः अप्रमादात्प्राप्ताऋत्यचिन्तासु लजावन्तः । कीर्तिमन्तः ज्ञानकृतप्रथावन्तः । सर्वज्ञाः सकललोकिकमज्ञावन्तः । दीर्घदर्शिनः नित्यभाविज्ञानवन्तः आसन्निति शेषः । तदा तेषां पिता दृष्टो बभूव ।। ३५ ॥ ३६॥ पितृप्रीतिं दृष्ट्वा पुनरपि विद्यारतास्ते आसन्नित्याह-ते चापीति । ते चापि पिचूप स्वः । लोकरामस्य लोकान रमयतीति तथा ॥ २९॥ सर्वप्रियकर इति । रामस्य शरीरतोपि स्वशरीरादपि । सर्वप्रियकरः सर्वदा प्रियकर इत्यर्थः । बहिश्वरः प्राण इवासीत् ॥ ३०-३२ ।। भरतस्यापीति । तथा शत्रुघ्नो भरतस्य प्राणैः प्राणेभ्योऽपि प्रियतरः, तस्य चापि तथा प्रियतर इत्यर्थः ॥ ३३ ॥ स चतुभिरिति । देवः
॥९
॥
For Private And Personal Use Only