________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. ॥१४५॥
गौतममिति शोकद्वयम् । अथ उटजानिष्कमणकालएव । परिक्किन्न वात्वागतमित्यर्थः। तत्र आश्रम॥२४॥२५॥दृष्ट्वेत्यर्द्धम् । विवर्णवदनःशुष्कमुखः॥२६॥ी .बा.क अथेति। मुनिवेषधरं स्ववेषधरम् ॥ २७॥ ममेति । स्वभार्यासङ्गमस्य दुःशीलत्वेनावाच्यत्वादिदमित्याह-विफलः विगतवृषणः। "लाभनिष्पत्तिभोगेषु बीने फाले धने फलम्" इतिनिघण्टुः ॥२८॥ गौतमेनेति ॥२९॥ तथेति ॥३०॥ कथं निवासमात्रस्य शापत्वमिति तद्विवृणोति-वायुभक्षेति । निरास
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् । देवदानवदुर्द्धर्ष तपोबलसमन्वितम् ॥ २४ ॥ तीर्थोदकपरिक्लिन्नं दीप्य मानमिवानलम् । गृहीतसमिधं तत्र सकुशं मुनिपुङ्गनम् ॥ २५॥ दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत् ॥२६॥ अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः । दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ॥ २७ ॥ मम रूपं समास्थाय कृतवानसि दुर्मते । अकर्तव्यमिदं तस्मादिफलस्त्वं भविष्यसि ॥ २८ ॥ गौतमेनैवमुक्तस्य सरोषेण महात्मना। पेततुर्वृषणी भूमौ सहस्राक्षस्य तत्क्षणात् ॥२९॥ तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् । इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥ ३०॥ वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी । अदृश्या सर्वभूताना माश्रमेऽस्मिन्निवत्स्यसि ॥३१॥ यदा चैतदनं घोरं रामो दशरथात्मजः । आगमिप्यति दुर्द्धर्षस्तदा पूता भवि
ष्यसि ॥ ३२॥ तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता । मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥३३॥ हारा अन्नपानादिरहिता । तप्यन्ती तप्यमाना । भस्मशायिनी भस्मशयना । अव बुद्धिपूर्वकव्यभिचारस्य विधीयमानं प्रायश्चित्तं शापापदेशेनोच्यते ।। । एवं व्यक्ततया वाल्मीकिवचने स्थिते शैली भवति शापो रामपादस्पर्शात् शिलात्वमुक्तिरिति पुराणकथा कल्पान्तरवृत्तमनुसृत्येतिबोध्यम् ॥ ३१॥ यदेति । पूता भविष्यसि, तत्पादपरागस्पादितिभावः । एतेन बहुवर्षप्रायश्चित्तकरणमपि भगवत्पादरेणुस्पर्शस्य कला नाईतीत्युक्तम् ॥ ३२॥ पूत वेऽपि पूर्वरूपप्राप्तिस्तत्पादपूजां विना न सम्भवतीत्याह-तस्योति । मत्सकाशे मत्समीपे, स्थितेतिशेषः । स्वं वपुः दृश्यं वपुः । केचिदिदं श्लोकद्वयं सन्दरि ! ॥ १८-२७ ॥ ममेति । विफलः विगतवृषणः ॥२८-३१ ॥ शापान्तं कथयति-यदेति । घोरमित्यनेन इलेवन मुनिवर्जितं भवत्विति गौतमेन ॥१४॥ शतमिति गम्यते, अत एव कोपाच्छतं महात्मनेत्युक्तम् । वनं प्रत्यागमिष्यति पादविक्षेप करिष्यति, तदा श्रीरामचन्द्रपादारविन्दरजःकणस्पशविष पूता भविष्यसीति भावः ॥ ३२ ॥ तस्येति । स्वं वपुर्धारयिष्यसीत्यनेन पापुराणोक्तपाषाणावस्थासूच्यते, तथाच पच्छापपरिमाप्तपाषाणावस्था विहाय निजशरीरं
For Private And Personal Use Only