________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिवाद्येति । पारगः समाप्तिकरः ॥ ४॥ एवमिति । लघुविक्रमः शीघ्रगमनः ॥ ५ ॥ स इति । खातं क्लृप्तमित्यर्थः ॥ ६ ॥ दैत्येति । अपश्यत अपश्यत् ॥ ७ ॥ स इति । परिपप्रच्छ, क्वास्त इतिशेषः ॥ ८ ॥ दिशेति । आसमक्ष असम अपुत्र ! इभभाव आर्षः ॥ ९ ॥ तस्येति । समुपचक्रम अभिवाद्याभिवाद्यस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ॥ ४ ॥ एवमुक्तोऽशुमान सम्यक सगरेण महात्मना । धनुरादाय खङ्गं च जगाम लघुविक्रमः ॥ ५ ॥ स खातं पितृभिर्मार्गमन्तर्भीमं महा त्मभिः । प्रापद्यत नरश्रेष्ठस्तेन राज्ञाऽभिचोदितः ॥ ६ ॥ दैत्यदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागज मपश्यत ॥ ७ ॥ स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन स परिपप्रच्छ वाजिहर्तारमेव च ॥८॥ दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः । आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ ९ ॥ तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १० ॥ तैश्च सर्वेदिशापालैर्वाक्यज्ञैर्वाक्य कोविदैः । पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥ ११ ॥ तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः॥ १२ ॥ स दुःखवशमापन्नस्त्वसमअसुतस्तदा । चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः॥ १३ ॥ इति सविनयत्वप्रकटनम् ॥ १० ॥ तैश्चेति । वक्तुमर्ह वाक्यं “ ऋोर्ण्यत् " " चजोः कु पिण्ण्यतोः " इति कुत्वम् । वाक्यकोविदैः कालदेशो चितवक्तव्यार्थज्ञेः । यद्वा परवाक्याशयज्ञः, स्वयं वाक्यप्रयोगकुशलैश्चेत्यर्थः । सहयः पितामहसमीपं गन्तासीत्यभिचोदितोऽभूत् ॥ ११ ॥ तेषामिति । तस्य अंशुमतः । पितरो यत्र भस्मराशीकृतास्तं देशं जगाम ॥ १२ ॥ स इति । पूर्वमदर्शनाद्दुःखवशमापन्नः तेषां वघात् वधदर्शनात् । सुदुःखितः परमार्तः भृशं तप्तः । चुकोश रुरोद ॥ १३ ॥
२३.
Acharya Shri Kailassagarsuri Gyanmandir
अभिवाद्येति । पारगः समाप्तिकरः । अभिवाद्यान् नमस्कारार्हान् मम यज्ञस्य पारगः पारप्रापकश्च भवेत्यर्थः ॥ ४ ॥ ५ ॥ पितृभिः खातं भूमेरन्तर्विद्यमानं मार्गम् पितृवृत्तान्तपरिज्ञानाय प्रापद्यन प्राप्तः ॥ ६ ॥ ७ ॥ निरामयं क्षेमम् ॥ ८ ॥ आसमन असमञ्जपुत्र ! ॥ ९ ॥ १० ॥ अभिचोदितः बोधितः ॥ ११-१३ ॥
For Private And Personal Use Only