________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
टी.बा.का.
मर्यादावान् । श्रुतिरत्र “धाता स्थापूर्वमकल्पयत् । एष सेतुर्विधरण एषां लोकानामसंभेदाय " इति । शोभना वागस्यास्तीति वाग्मी । “वाचो मिनिः" इति म्मिनिप्रत्ययः । कुत्वे जश्त्वे च कृते गकारलाभात् पुनर्गकार उक्तिशोभनत्वज्ञापनायति न्यासकारः । सर्ववेदप्रवर्तक इत्यर्थः । “यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति श्रुतिः । श्रीमान् समृद्धोभयविभूत्यैश्वर्यः । “ श्रीः कान्तिसंपदोर्लभम्याम् ” इति बाणः । " सर्वमिदमभ्यात्तः" इति श्रुतिः । शत्रुन् तद्विरोधिनो निबईयति नाशयतीति शनिबईणः । “बई हिंसायाम्" इत्यस्माद्धातोः कतरि ल्युट । “एष
भूतपतिरेष भूतपालः" इति श्रुतेः । अथ " य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात्सर्व एव सुवर्णस्तस्य। पायथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम स एप सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद" इत्यन्तरादित्य विद्योदितं सर्वाङ्गसुन्दरविग्रहं दर्शयति-विपुलांस इत्यादिना सार्द्धश्लोकद्वयेन। विपुलांसः उन्नतस्कन्धः । उन्नतस्कन्धत्वं च महापुरुषलक्षणमिति ।
महोरस्को महेष्वासो गूढजत्रररिन्दमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१०॥ सामुद्रिकोक्तम्-"कक्षः कुक्षिश्च वक्षश्च प्राणः स्कन्धो ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नतास्तु सुखप्रदाः॥” इति । महाबाहुः वृत्तपीवरबाहुः। आय तत्वं तु वक्ष्यति आजानुबाहुरिति । "आजानुलम्बिनी बाहू वृत्तपीनौ महीश्वरः" इति सामुद्रिकलक्षणम् । कंबुग्रीवः शकतुल्यकण्ठः। इन्दुमुखीतिवत् शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। “कम्बुग्रीवश्च नृपतिर्लम्बकर्णोऽतिभूषणः" इति लक्षणम् । “रेखात्रयान्विता श्रीवा कम्बुग्रीवेति कथ्यते" इति हलायुधः। महत्यौ हनू यस्यासी महाहनुः । “स्त्रियाः पुंवत्" इत्यादिना पुंवद्भावः । हनुः कपोलोपरिभागः । “अधस्ताच्चिबुकं गण्डौ कपोलो तत्परो हनुः" इत्यमरः । “मांसलौ तु हनू यस्य भवतस्वीषदुन्नतौ । स नरो मृष्टमश्नाति यावदायुः सुखान्वितः॥" इति लक्षणम् ॥ ९॥ महोरस्क| इति । महद्विशालमुरो यस्यासो महोरस्कः । “उरःप्रभृतिभ्यः कप्" इति कप । लक्षणं तु-"स्थिरं विशालं कठिनमुन्नतं मांसलं समम् । वक्षो यस्य महीपालस्तत्समो वा भवेन्नरः ॥” इति । मांसलत्वं तु वक्ष्यति-पीनपक्षा इति । महान् इष्वासो धनुर्यस्यासौ महेष्वासः । अनेन तदुचितसंहनन । वा मतुप् । पारग्मी प्रशस्तवाक् । श्रीमान सर्वातिशायिश्रीः "ऋचः सामानि यषि सा हि श्रीरमृता सताम्" इत्युक्तश्रीतश्रीरत्र विवक्षिता । विपुलांसः मांस लोमतभुजशिरस्कः । महाहनुः पूरितकपोलोपरिभागवान ॥ ९॥ महोरस्क इति । महद्विशालमुरो यस्य स महोरस्कः, " उरः शिरो ललाटं च " इत्युपक्रम्य "विशालास्ते सुखप्रदाः" इत्युक्तेः । गूडजत्रु:-गटे निमग्ने जत्रुणी बक्षोसयोस्सन्धिगतो अस्थिविशेषो यस्य स तथोक्तः । अरीन कामादीन दमयतीत्यरिन्दमः ।
7
॥८
॥
For Private And Personal Use Only