________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
। सिद्धस्यादानं झाइरणमय भित्तरं भरणदक्षमत" इत्युक्तरीत्या बन्धुकाता देया रामाय मा राजानं प्रश्रित
शयिष्यति । सिद्धस्यादानं ह्याहरणम् । सुता सुतश्चेत्स्वाणितामेव कीर्ति प्रापयिष्यति । मे मुता स्वसम्बन्धप्रयुक्तातिशयः । सीता जन्मप्रयुक्तातिशयः।
भत्तीरमासाथ भर्तृसम्बन्धकृतातिशयः । भरि भरणदक्षम् । “वित्तमिच्छन्ति मातरः" इत्युक्तधनवन्तमित्यर्थः। राम रूपमिच्छति कन्यका "Y शइत्युक्तरूपवन्तम् । दशरथात्मजम् “वान्धवाः कुलमिच्छन्ति" इत्युक्तरीत्या बन्धुकांक्षितम् । एवं सर्वसम्मतवरप्राप्त्या कीर्तिमाहरिष्यतीतिभावः ॥२२॥
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक । सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ २३ ॥ भवतोऽनुमते ब्रह्मन शीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥ २४ ॥ राजानं प्रश्रितैवाक्यैरान यन्तु पुरं मम । प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥२५॥ मुनिगुप्तौ च काकुत्स्थौ कथयन्तुनृपाय वै । प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः॥ २६ ॥ कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः । अयोध्या प्रेषयामास धर्मात्मा कृतशासनान् । यथावृत्तं समाख्यातुमानेतुं च नृपं तदा ॥ २७॥ इत्यारे श्रीरामायणेवाल्मी कीये आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः ॥६७॥ ___जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः। त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन पुरीमं ॥१॥ सत्या जातेतिशेषः । सीता वीर्यशुल्केति प्रतिज्ञा सत्या जाता । प्राणैः प्राणेभ्यः बहुमता सीता देयेति सीतापदमुभयत्रान्वेति ॥ २३ ॥ भवतोऽनुमते भवदनुमत्या, गच्छन्त्वित्यर्थः ॥ २४ ॥ प्रश्रितैः विनयान्वितैः । सर्वशः सर्वमत्रत्यवृत्तान्तमित्यर्थः ॥ २५ ॥ २६॥ आभाष्य आहूय । कृतशास। नान् दत्तकल्याणसन्देशपत्रिकानित्यर्थः। नृपं दशरथम् ॥ २७॥ इति श्रीगोविन्दराजविरचिते. श्रीसमायणभूषणे मणिमनीराख्याने बालकाण्ड घाल्याख्याने सप्तषष्टितमः सर्गः॥६७॥ अथ जानकीविवाहाय दशरथाह्वानमष्टषष्टितमे-जनकेनेत्यादि। त्रिरात्रमिति। तिम्रो रात्रयात्रिरात्रम्, सङ्घयादित्वात् साराजानमिति । प्रश्रितः विनयसहितैः ॥ २५ ॥ २६ ॥ कौशिक इति । कृतशासनान दत्तविवाहसन्देशपत्रिकान् ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्या सप्तषष्टितमः सर्गः ॥ ६७ ॥ जनकेनेति । कान्ता वाहना येषां ते तथा ॥१-३॥
१ पुरीम् । राहो भवनमासाद्य द्वारग्थानिदमनुवन् । शीघ्र निवेद्यतां राज्ञे दृतान्नो जनकस्य च । इत्युक्ता द्वारपालाम्ते राघचाय न्यवेदयन् । इत्यपिकः पाठः ।
For Private And Personal Use Only