________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
दशनम् । मणिप्रदानं हनुमते चूडामणिप्रदानम् । वृक्षभङ्गम् अशोकवनिकाशमङ्गम् ॥३१॥ राक्षसीविद्रवम् एकाक्ष्येककप्रिभृतिराक्षसीनां पलाटी .बा.कां. tionयनम्, हनुमद्भयादिति शेषः। किराणां रावणभटानाम् । वायुसूनोहनुमतः । ग्रहणम्, इन्द्रजितेति शेषः । लङ्कादाहेनाभिगर्जनम् राक्षसानामित्यर्थः । म. ३
V॥३२॥ प्रतिप्लवनं पुनः समुद्रलयनम् । मधूनां मधुवनस्थमधूनां ग्रहणम्. वानरेरिति शेषः। मणिनियातनं रामाय चूडामणिप्रदानम् ।। ३३ ।। सङ्गमं चेति । नलसेतोःनलेन बन्धनीयसेतोः प्रतारं प्रतरणम् ॥ ३१ ॥ विभीषणेनेति । वधोपायनिवेदनम् इन्द्रजिदादिवोपायदर्शनम् ॥ ३५ ॥
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् । ग्रहणं वायुमूनोश्चलङ्कादाहाभिगजनम् ॥३२॥ प्रतिप्लवनमेवाथ मधूनां हरणं तथा। राघवाश्वासनं चैव मणिनियातनं तथा ॥३३॥ सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् । प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ॥३४॥ विभीषणेन संसर्ग वधोपायनिवेदनम् । कुम्भकर्णस्य निधनं मेघनाद निवहणम् ॥ ३५ ॥ रावणस्य विनाशं च सीतावाप्तिमरेः पुरे। विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ॥३६॥ अयोध्यायाश्च गमनं भरतेन समागमम् । रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् । स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥३७॥ अनागतं च यत्किञ्चिद्रामस्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ ३८॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥ ३ ॥ . अरे पुर इति शौर्यातिशयोक्तिः, उत्तरत्र चान्वयः ॥ ३६॥ अयोध्यायाश्चेति । रामाभिषेकाभ्युदयं रामाभिपेकमहोत्सवम् । स्वराष्ट्रत्यर्द्धमधिकम् । विश्वाश्च विसर्जनमित्यन्तं चकार भगवान ऋषिः इति पूर्वेण सम्बन्धनीयम् ॥३७॥ सीताभूप्रवेशप्रभृत्युत्तरकाण्डकथामाइ-अनागतं चेति । वाल्मीकि नामा भगवान् ऋषिः रामस्य वसुधातले अनागतं भावि यत्किचिच्चरितमस्ति ब्राह्मणपुत्रजीवनाश्वमेधादिकं तदुत्तरे काव्ये उत्तरकाण्डे चकार प्रति । निषकोत्सवम्। 'जन्म रामस्य' इत्यादि : वैदेयाश्च विसर्जनम्' इत्येतदन्तं ' चकार भगवानृषिः' इति पूर्वेण सम्बन्धनीयम् ॥ ३०-३७ ॥ अनागतं चेति ।
२ निवईणम । पच्चसनाम्यनिधनं सप्रमन्विनिवरणम । तथाजम्यापि निधनं तारणम्य विभजनम् ।। प्रण-उति पाठान्तरम ।
I.O
॥४
॥
For Private And Personal Use Only