________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
...रा.भू. तदा रामः अभिषेकात्पूर्व कथं स्यादिति विवर्णोऽभूत्, अथ रमणीयोऽभूत् तदा रामो रामोऽभूत्। विज्वरः भरतो यथा राज्यं न स्वीकृतवान् तथायमपिटी .बा.का ॥२६॥ चेत् किं कुर्यामिति पूर्व ज्वरोऽभूत् । स इदानी निवृत्त इत्यर्थः। यद्धा नागपाशप्रभृतिषु “यन्मया न कृतो राजा राक्षप्तानां विभीषणः। तच्च मिथ्याप्रलप्त ।
मां प्रवक्ष्यति न संशयः॥” इति योऽयमन्तस्तापः स इदानी निवृत्त इत्यर्थः । न केवलं विज्वरः, प्रमुमोदं च प्रकर्षण मोदं प्राप्तश्च । चक्षिङो ङित्कार रणादनित्यमनुदात्तेत आत्मनेपदत्वम् । अतोऽत्र परस्मैपदप्रयोगः । अनेन रामस्य रावणवधसीताप्राप्ती आनुषङ्गिकफले । स्वाश्रितविभीपणाभिषेचन मेव परमपुरुषार्थ इत्यवगम्यते । यद्वा वौ पक्षिणि जटायुषि ज्वरो यस्य सः । यथा लोके कस्यचित् पुत्रस्योत्सवे कथञ्चिन्मोदमानोऽपि पिता पूर्वातीत पुत्रस्मरणात् सन्तप्त एव भवति, एवं सर्वलोकपिता स्वामी च विभीषणाभिषेकसमये विनाभिषेकमतीतं जटायुषं स्मरन् किञ्चिदन्तम्तापोपपन्न एव ।
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्या प्रस्थितो रामः पुष्पकेण सुहद्धतः॥ ८४ ॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः। भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ॥ ८५॥ मुमुद इत्यर्थः । यद्वा विज्वर इत्यनिष्टनिवृत्तिरुक्ता, प्रमुमोदेतीष्टप्राप्तिः । हेति प्रसिद्धौ. विस्मये वा । हन्त रामस्य सत्यप्रतिज्ञत्वमित्यर्थः ॥ ८३॥ तनि-प्रधानाभिलषितकैयसाम्राज्यलाभेन यदि लकैश्चर्यमनायुपगतं स्यानदा “ अहं हत्वा दशग्रीवं सपहस्तं सबान्धवम् । राजानं त्वां करिष्यामि लङ्कायां
राक्षसेश्वर ॥” इति कता प्रतिज्ञा विफला स्यादिति महान ज्वरः प्रवृत्तः, म इदानी निवृत्त इति प्रमुमोद ॥ ८३॥ देवताभ्य इति । रामः देवताभ्यः रामविजयश्लाघ KIनायागताभ्यः । वरं प्राप्य, तेन वरेण वानरान् रणे मृतान् समुत्थाप्य, सुप्तानिवोत्थाप्य सुहृद्भिः सुग्रीवविभीषणादिभिवतः सन् पुष्पकेण कुंबरं विजित्य
रावणेन समानीतेन पुष्पकाख्यविमानेन अयोध्या प्रति प्रस्थितः।।८।भरद्वाजेति।सत्यपराक्रमः सत्यविषयपराक्रमवान् । राम इति क्रियाभेदात् द्विरुक्तिः। श्वर ॥" इति प्रतिज्ञातस्य कृतत्वात कृतकृत्यत्वम्, अत एव विज्वरः, विगतमनस्ताप इति यावत् । प्रमुमोद ह प्रकष्टो मदमाप ॥ ८ ॥ देवताभ्य इति । रामः1 सर्वजगत्कण्टकरावणवधजनितहर्षवशात् रामदिदृक्षया समागताभ्यो देवताभ्यो वां प्राप्य "नीरुजो निर्बणाचैव संपन्नवलपौरुषाः । समुत्थाप्यन्तु हरयः सुप्ता निद्राक्षये यथा ॥" इत्युक्तप्रकारं वरं लग्ध्वा। राक्षसईतान् वानरान समुत्थाप्य, सुहद्भिः-सुग्रीवादिभिः संवृतः पुष्पकेण अयोध्यामुद्दिश्य प्रस्थितः जगामेत्यर्थः ॥८॥ भरद्वाजाश्रममिति । रामो भरद्वाजाश्रमं गत्वा भरतस्यान्तिकं प्रति हनुमन्तं व्यसर्जयत् । "चतुर्दशे हि संपूर्ण वर्षेहनि रयत्तम । न द्रक्ष्यामि यदि त्वा तु
For Private And Personal Use Only