SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir याचमानानामित्यूगम् ॥ १५॥ पुत्रत्वमित्यादिसाईशोक एकान्वयः॥ १६॥ देशेप्यनुग्रहः क्रियतामित्याह-अयमिति । ते प्रसादात् कर्मणि मत्तपसि सिद्धे सति । त्वयि मे पुत्रत्वं प्राप्त इत्यर्थः । अयं सिद्धाश्रमो नाम भविष्यति तस्मादित आश्रमादुत्तिष्ठ, अवतारायेतिशेषः ॥ १७॥ अथेति । स्पष्टम्॥१८॥ त्रीनिति श्लोकद्वयमेकान्वयम् ।क्रमान पदविक्षेपान् । भिक्षित्वायाचित्वा । प्रतिगृह्य, मानं द्यति खण्डयतीति मानदः, निरभिमानो भिक्षित्वे त्यर्थः । लोकांक्रमणे हेतुःलोकात्मेति । वामनरूपेण याचित्वा सर्वलोकव्यापिशरीरेण क्रान्त्वेत्यर्थः। नियम्य वध्वा । त्रैलोक्यस्यापि पदयकान्तत्वेन पुत्रत्वं गच्छ भगवन्नदित्यामम चानघ। भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन । शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ १६॥ अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति। सिद्ध कर्मणि देवेश उत्तिष्ट भगवन्नितः ॥१७॥ अथ विष्णुर्महातेजा अदित्यां समजायत । वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ १८॥ त्रीन क्रमानथ भिक्षित्वा प्रतिगृह्य च मानदः । आक्रम्य लोकाँल्लोकात्मा सर्वलोकहिते रतः ॥ १९॥ महेन्द्राय पुनःप्रादान्नियम्य बलिमोजसा। त्रैलोक्यं समहातेजाश्चके शक्रवशं पुनः॥२०॥ तेनैष पूर्वमाकान्त आश्रमः श्रमनाशनः । मया तु भत्त्या तस्यैष वामनस्योपभुज्यते ॥२१॥ एतमाश्रममायान्ति राक्षसा विघ्नकारिणः । अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥२२॥ अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् । तदाश्रमपदं तात तवाप्येतद्यथा मम ॥ २३॥ प्रविशन्नाश्रमपदं व्यरोचत महामुनिः। शशीव गतनीहारः पुनर्वसुसमन्वितः ॥२४॥ तृतीयपदालाभात्तदर्थ बध्वेत्यर्थः॥ १९॥२०॥ प्रकृतमुपसंहरति-तेनेति । तेन वामनेन । श्रमनाशनः संसारश्रमनिवर्तकः। सन्निहितं स्थाण्वाश्रम विहाय भवान् किमर्थमत्र स्थित इत्यत्राह-मया विति । मया तु देवतान्तरेषु परत्वबुद्धिरहितेन । भक्त्या विष्णुभक्त्या। तस्य वामनस्य । एप आश्रमः उपभुज्यते आश्रीयते, वामनस्येयं भूमिरिति केवलं तामेवाजिघन्वत इत्यर्था२३॥एतमिति स्पष्टम्॥२२॥अद्येति । गच्छामहे गच्छामः। तातेत्युपलालने। तदेतदाश्रमपदं यथा मम तथा तव । स्वमितिशेषः ॥२३॥ प्रविशन्निति । गतनीहारः गतहिमः। पुनर्वसुभ्यां समन्वित इति रामलक्ष्मणसाम्यापेक्षया॥२४॥ सायाच्यमानमभीष्टं निरूपयति-पुत्रत्वामेत्यादि। साहाय्यवलिच्छलनात्मकम्॥१६॥ अयमिति। सिद्धे कर्मणीति पर्वणान्वयः। इतः अस्मिन कायें। उत्तिष्ठ यतस्व॥१७॥१८॥ माका त्रिभिः पदेः सर्वात लोकान व्याप्य। नियम्य बद्धा। त्रैलोक्यमित्यादि। यश्चकेतन वामनेन तस्मतम्मिनबामने भनया उपभुज्यते ॥१९-२१॥द्विनीयप्रश्नम्यो For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy