________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
.रा.भू.
टी.वा.को म०१०
लङ्काराः॥१॥ कस्त्वमिति । कस्त्वं किंजातिः, कस्य पुत्र इत्यर्थः । किं किमर्थ वर्तसे । इच्छामह इत्यात्मनेपदमार्षम् । भवान् किंजातिः किनामधेयः कस्य पुत्रः त्वं घोरेऽस्मिन्वने किमर्थ वतसे किमर्थमेकश्वरसीति योजना ॥ १२ ॥ अदृष्टेति । यस्मान्कारणात् काम्यरूपाः काम्यमानरूपाः ताः। वियो बने तेनादृष्टरूपाः तस्मात् हादति दर्शनजवेहात्. पकं पितरं पित्रादिकम् आख्यातुं मतिर्जाता ॥ १३ ॥ पितेति । अस्माकमिति मृगाद्यपेक्षया नहुवचनम्। किंतवद्रोणः पुत्रोऽसि ? नेत्याह-औरस इति । पुरा किल महाभूततटाकाख्ये सरसि उपस्पृशतो विभण्ड
कस्त्वं किं वर्तसे ब्रह्मन ज्ञातुमिच्छामहे वयम् । एकस्त्वं विजने घोरे बने चरसि शंस नः ॥ १२ ॥ अदृष्टरूपास्ता स्तेन काम्यरूपा बने स्त्रियः। हादोत्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥ १३॥ पिता विभण्डकोऽस्माकं तस्याहं सुत औरसः। ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥ १४॥ इहाश्रमपदोऽस्माकं समीपे शुभ दर्शनाः। करिष्ये वाऽत्र पूजां वे सर्वेषां विधिपूर्वकम् ॥१५॥ ऋषिपुत्रवचः श्रुत्वा मासां मतिरास वै । तदाश्रम पदं द्रष्टुं जग्मुः सर्वाश्च तेन ताः ॥१६॥ आगतानां ततः पूजामृषिपुत्रश्चकार ह । इदमयमिदं पाद्यमिदं मूलमिदं
फलम् ॥ १७ ॥प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः। ऋषेीतास्तु शीघ्र ता गमनाय मतिं दधुः ॥ ८॥ कस्य उर्वशी दृष्ट्वा रेतोऽस्खलत् । तन्मृगी जलेन सह पीत्वा गभिण्यासीत् । तस्यां जातः ऋयगतुल्यशृङ्गन्यादृश्यशृङ्गाख्योऽभूदिति पौराणिकी कथा ! मे ऋश्यशृङ्गति नाम ख्यातम् । मे तपोरूपं कर्म च भुवि वनभुवि ख्यातम् ।। १४॥ इहेति । इह वनममीप प्रदेशे । अस्माकमाश्रमपदः । पुंस्त्व मार्षम् । अत्र वः पूजां करिष्ये. आगन्तव्यमिति भावः । सर्वपामिति पुंल्लिङ्गनिर्देशः स्वीस्वरूपापरिज्ञानकृतः।।१५॥ ऋषीति । द्रष्टुं मतिरास अभूत् । अस्ते भावाभाव आपः । तेन सह तदाश्रमपदं जग्मुश्च!॥१६॥ आगतानामिति । आगतानाम्-आश्रमपदमागतानाम्, अन्ते इतिकरणं द्रष्टव्यम् ॥१७॥ प्रतिगृह्यति । समुत्सुकाः तत्संलापसाभिलापाः ताः सर्वाः तां पूजाम् ऋषिपुत्रदत्तां पूजाम् । प्रतिगृह्य ऋविभण्डकाद्रीनास्मन्यः शीघ्रं गमनाय मनि Mकति ! कि वर्तम कस्माद्धेनार्य से ॥ १२ ॥ अरष्टापा इति । नाः श्रियः बने नेन यतोऽष्टरूपाः अनः हात कौतहलान ॥ १३ ॥ पिनेनि । कर्म तपोरूपम् | H॥१४॥ इति । इह आश्रमपदे इति लिङ्गव्यत्यय आर्षः । श्यङ्गम्यत्रीस्वरूपापरिज्ञानात् सर्वेषामिति पल्डिङ्गनिर्देशः । शुभदर्शनाइति सम्बोधनम् ॥१५-१७॥पनि M
॥६॥
For Private And Personal Use Only