________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
स.१६
वा.रा.भू. लोकपूर्वज इति । लोकशब्दोच देवादिजनपरः॥ ४॥ सन्तुष्ट इति । मानुषादन्यत्र मानुषं विना । नानाविधेभ्यो भूतेभ्यो भयं नेति वरं प्रददावित्या ॥८२न्व यः॥५॥अभयं कुतो न दत्तं मानुषेभ्य इत्यत्राह-अवज्ञाता इति ॥६॥ एवमिति । दर्पितः सनातदर्पः॥७॥ प्रकृतमुपसंहरति-तस्मादिति ।।
इतीति । पितरमिति मनुष्यरूपेणावतरितुमिति शेषः॥८॥स चापीति । तस्मिन् काले भगवदवतितीर्पाकाले । पुत्रियामित्यत्र ह्रस्व आपः॥९॥ स इति । निश्चयं मनुष्यभूत एवावतरिष्यामीति निश्चयम् । आमन्य साधयामीत्युक्त्वा ॥ १०॥ अथ पुत्रकामेष्टिफलं भगवतश्चतुर्धावतारं सूचयन
सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः। नानाविधेभ्योभूतेभ्यो भयं नान्यत्र मानुषात् ॥५॥ अवज्ञाताः पुरा तेन वरंदाने हि मानवाः॥६॥ एवं पितामहात्तस्मादरं प्राप्य स दंर्पितः। उत्सादयति लोकाँस्वीन स्त्रियश्चाप्यवकर्षति ॥७॥ तस्मात्तस्य वधो दृष्टोमानुषेभ्यः परंतप । इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम्॥८॥स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः। अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः॥९॥ स कृत्वा निश्चयं विष्णुरामन्न्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ १०॥ ततो वै यज मानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद्भुतं महावीर्य महाबलम् ॥११॥ कृष्णरक्ताम्बरधरं रक्ताक्षं दुन्दुभि
स्वनम् । निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्द्धजम् ॥ १२॥ प्रजापतिप्रेरितपुरुषेण पायसप्रदानं दर्शयति-ततो वा इति, लोकपञ्चकमेकान्वयम् । ततः विष्णोरन्तानानन्तरम् । यजमानस्येति वर्तमाननिर्देशन द्रव्यत्यागकाल एव प्रादुर्भावः सूचितः। पावकात् आहवनीयात् । भूतं पुरुषविशेषः । स्निग्धाः चिकणाः हर्यक्षस्येव तनुजाः लोमानि इमथुप्रवरा मूर्द्धजाः प्राप्येव रावणो हन्तव्य इत्यत्र को हेतुरित्यभिप्रायेण पृच्छति उपायः क इति ॥२-४॥ सन्तुष्ट इत्यादि । मानुषादन्यत्र नानाविधेभ्यो भूतेभ्यो भयं न भवेदिति वरं ददावित्यन्वयः ।।५-७ ॥ तस्मादिति । दृष्टो निश्चितः ॥८-१० ॥ तत इत्यादि श्लोकपबकमेकान्वयम् । महद्भुतं पुरुषविशेषः । कृष्णरक्तेति । स्निग्धाः
१ वरदानेन मानवाः । २ गर्वितः । ३ नृपं दशरथं भृशम । इनि च पाटान्तरम् ।
॥
For Private And Personal Use Only