SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir |संज्ञायामगः” इति णत्वम् । “नखमुखात्संज्ञायाम्" इति ङीष्प्रतिषेधः। शूर्पणखाख्या राक्षसी विरूपिता कर्णनासिकाच्छेदेन वैरूप्यं प्रापिता। "रामस्य दक्षिणो बाहुः" इति लक्ष्मणस्य रामबाहुत्वात् रामस्य विरूपकरणकर्तृत्वोक्तिः शूर्पनखीति पाठे नसासंज्ञा ॥४४॥ तत इत्यादिसाईश्लोकमेकं वाक्यम् । ततः शूर्पणखावैरूप्यकरणानन्तरम् शूर्पणखावाक्यात उद्युक्तान युद्धार्थ सन्नद्धान् । सर्वराक्षसान चतुर्दशसहस्रसयाकप्रधानराक्षसान् तेष्वपि प्रधान खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्। चैवेति निपातद्वयसमुदायः समुच्चयार्थः। तेषां पूर्वोक्तानां राक्षसाना खरादीनां च पदानुगान् अनुचरांश्च रणे युद्धे निजघान हतवान् । यदा खरादीन तेषां पदानुगान् सर्वराक्षसांश्च निजघानेति योजना ॥४५॥ इतान राक्षसान परिसञ्चष्टे-पन इति । तस्मिन्वने निव सता रामेणेत्यनेनासहायत्वं दर्शितम् । जनस्थाननिवासिनामित्यनेनारण्यवर्तित्वेनातिघोरत्वमुक्तम् । रक्षसां चतुर्दशसहस्राणीति योगपद्यमुक्तम् । निहता ततः शूर्पणखावाक्यादुद्युक्तान सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् । निजघान रणे रामस्तेषां चैव पदानुगान् ॥४५॥ वने तस्मिन्निवसता जनस्थाननिवासिनाम् । रक्षसां निहतान्यासन सहस्राणि चतुर्दश ॥४६॥ ततो ज्ञातिवधं श्रुत्वा रावणःक्रोधमूञ्छितः। सहायं वरयामास मारीचं नाम राक्षसम् ॥४७॥ नीतिनिःशेषत्वमुच्यते। सहस्राणीति सङ्ख्यासङ्ख्येययोरभेदेन निर्देशः। चतुर्दशसहस्रसङ्ख्याकानि सैन्यानि वा॥४६॥ एवं रामस्य सत्यप्रतिज्ञत्वे दर्शिते, सीतायाः पुरुषकारत्वं वक्तुं बीजमुपक्षिपति-तत इति । ततः खरादिवधानन्तरं ज्ञातिव, खरखधम् । खरस्य ज्ञातित्वं स्वमातृष्वसुर्विश्रवसो जातत्वा दित्यारण्यपर्वणि व्यक्तम् । श्रुत्वा अकम्पनशूर्पणखामुखेन ज्ञात्वा । रावणःरोति रावयतीति रावणः । वक्ष्यत्युत्तरकाण्डे-“यस्मालोकत्रयं ह्येतद्वावित भयमागतम् । तस्मात्त्वं रावणो नाम नाना तेन भविष्यसि ॥” इति । यदा विश्रवसोऽपत्यं रावणः। शिवादिगणे "विश्रवसो विश्रवणरवण" इति पाठात् पसिनी-जनस्थानं नाम दण्डकारण्ये रावणस्य बलनिवेशस्थानम् । कामरूपिणी-कामेन इच्छया रूपमस्या अस्तीति तथा । शूर्पणखा विरूपिता-कर्णनासाच्छेदेन | वरूप्यं प्रापिता ॥ ४४ ॥ तत इति । ततः शूर्पणखावैरुप्यकरणानन्तरम् । शूर्पणखावाक्यादुटुक्तान युद्धार्थ सन्नद्धान् । सर्वराक्षसान चतुर्दशसहस्रसङ्ख्याकप्रधान राक्षसान् । तेष्वपि प्रधानभूतान्निर्दिशति-स्वरमिति । तेषां पूर्वोक्तराक्षसानां खरादीनां च पदानुगान् अनुचरांच रणे निजघानेति सम्बन्धः ॥ ४५ ॥ हतान प्रधानान संचष्टे-वन इति । तस्मिन्निवसता, रामणोति शेषः॥४६॥ तत इति।ततः खरादिवधानन्तरम् ज्ञातिवधम् अकम्पनशूर्पणखामुखेन श्रुत्वा क्रोधमूञ्छितः क्रोधेन व्याप्तः For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy