________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अधास्य काव्यस्थ महाजनपरिया पीठिकामारचपति-कृत्वेति । महाप्राज्ञःप्रकर्षण जानातीतिप्रज्ञः। प्रज्ञ एव प्राज्ञः। प्रज्ञादिभ्यश्च" इति स्वार्थेऽण टी.वा.को ॥४२॥ प्रत्ययः । यद्वा प्रज्ञा धाः, “यी प्रज्ञा शेवी मतिः" इत्यमरः । सास्थास्तीति प्राज्ञः "प्रज्ञाश्रद्धाभ्यो णः" इति मत्वर्थीयो णप्रत्ययः । महांश्चासौ
स०४ प्राज्ञ ति महायाज्ञः, नितिशयज्ञानसंतो वाल्मीकिः सहोत्तरं समाभिषेकादुत्तरेण वृत्तान्तेन सहितम् । विकल्पात सहशब्दस्य सभावाभावः। सभविष्य मश्वमेधोत्तरभाविवृत्तान्तसहितम्,अश्वमेधपूर्वकाले अस्य काव्यस्य प्रवृत्तत्वात् । तत्काव्यं कृत्वापि पतत्काव्यं प्रभुः समर्थः। “प्रभुः शक्ताधिपा"इति भास्कर । कः पुरुषः प्रयुनीयात् वाग्विधेयं कुर्यात् इति चिन्तयामास । प्रयुजीयादित्यवान्मनेपदाभावोऽनित्यत्वात् । सभविष्यमित्यत्र औणादिक स्यप्रत्यये इणनिमित्तं षत्वम्॥शातस्येति । ततः वाल्मीकिचिन्तानन्तरम्.मुनिवेषो वस्तुती राजकुमारी. कुशीलवौ कुशलवा । ईकार छान्दमः । चिन्ता
कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम् । चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः ॥३॥ तस्य चिन्तयमानस्य महर्भावितात्मनः। अगृहीतां ततः पादौ मुनिवेषो कुशीलवौ ॥४॥
कुशीलवौ तुधर्मज्ञौ राजपुत्री यशस्विनौ । भ्रातरौ स्वरसम्पन्नौ ददाश्रमवासिनौ ॥५॥ नयमानस्य भावितात्मनश्चिन्तितपरमात्मनः, तदनुकूलशिष्यलाभाय कृतपरमात्मनमस्कारस्येत्यर्थः । तस्य महर्षः पाद! अगृह्णीताम्. रामायणग्रहणार्थ समन्ववर्तेतामित्यर्थः॥४॥कुशीलवाविति। धर्मज्ञौ गुरुशुश्रूषाधर्मज्ञौ राजपुत्रौ आसमाप्तेः वीर्यवन्तौ यशस्विनी विद्यान्तराभ्यासजकीर्तियुक्ती, भ्रातरौ तुल्य स्वरो, स्वरसम्पन्नौशारीरवन्तो,आश्रमवासिनो स्वाश्रमवासित्वेन स्नेहविषयभूतौ कशीलवो कुशलवा ददर्श । उपदेशयोग्यावाकलयाञ्चकारेत्यर्थः। अनेन रामाभिषेकानन्तरकाले रामायणकरणं"प्राप्तराज्यस्य रामस्य" इति सर्गादावुक्तम् । अनन्तरंकुशलवोत्पत्तिरिति सूचितम्, एतज्ज्ञान्वैव वाल्मीक्याश्रमे भगवता सह तल्लोकप्राप्तिश्च अपराऽतिशयो गम्यते, अतएव सर्वोत्तरत्वातम्य उनकाण्डत्वसंजा ॥२॥ कृत्वापानि । भविष्यम्-सीताभप्रवेशकुपितं श्रीगम मुदिक्ष्य ब्रह्मणावशेष कार्य शृष्टिकम्-" प्रविष्टायां तु वैदेयां भूतलं सत्यसंसदि" इत्याधवशिष्टं काव्यम् । प्रयुनीयात-पठितुं शक्नुयात् ॥३॥ तस्येति । भावि तात्मना-शुद्धचित्तस्य । कुशीलवी कुशलवी ॥४॥ कुशीलवाविति । कुशीलवो गायकी । पृषोदरादित्वासाः । कुशलवी ददर्श । वाल्मीकिरिति शेषः ॥ ५॥
विषम-भविष्येण महित यदनरम नेन भारतम् ।। ३ ।। सभविष्यमहोत्तरराम नि पाठः ।।
४
॥
For Private And Personal Use Only