________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
लोकाः २४२५३ । तत्रैवमवधातव्यम्-बालकाण्डे त्रिंशे सर्गे “स तेन परमात्रेण मानवेन समाहतः" इत्यतः पूर्वमेकं सहस्रम् । त्रिषष्टितमे "विश्वामित्रो महातेजा भूयस्तेपे महत्तपः" इत्यतः पूर्व द्वे सहस्रे । अयोध्याकाण्डे चतुर्दशे" चतुरश्वो स्थः श्रीमान् निस्त्रिंशो धनुरुत्तमम्" इत्यतः पूर्व त्रीणि सहस्राणि । चतुश्चत्वारिंशे “वर्तते चोत्तमा वृत्तिं लक्ष्मणोऽस्य सदानघः' इत्यतः पूर्व चत्वारिसहस्राणि । एकसप्ततितमे "द्वारेण वैजयन्तेन प्राविशच्छ्रान्त वाहनः" इत्यतः पूर्व पञ्चसहस्राणि। एकोनशततमे "उटजे राममासीनं जटामण्डलधारिणम्" इत्यतः पूर्व पट्सहस्राणि । आरण्यकाण्डे द्वादशे "तेवयं वनमत्युग्रं प्रविष्टाः पितृशासनात्" इत्यतः पूर्व सप्तसहस्राणि । सप्तचत्वारिंशे "मम भर्ता महातेजा वयसा पञ्चविंशकः" इत्यतः पूर्व चाप्टौ सहस्राणि । किष्किन्धाकाण्डे चतुर्थे “ततः परमसंहृष्टो हनूमान् प्लवगर्षभः" इत्यतः पूर्व नवसहस्राणि । एकत्रिंशे “नरेन्द्रसूनुर्नरदेवपुत्र रामानुजः पूर्वजमित्यु वाच" इत्यतः पूर्व दशसहस्राणि । किष्किन्धाकाण्डसमाप्तावेकादशसहस्राणि । सुन्दरकाण्डे सप्तविंशे "ततस्तस्य नगस्याये" इत्यतः पूर्व द्वादशसह स्राणि । षट्चत्वारिंशे “नावमान्यो भवद्भिश्च हरिधीरपराक्रमः" इत्यतः पूर्व त्रयोदशसहस्राणि । सुन्दरकाण्डसमाप्तौ चतुर्दशसहस्राणि । युद्धकाण्डे अष्टाविंशे "रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः” इत्यतः प्राक् पञ्चदशसहस्राणि । पञ्चाशे “प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः" इत्यतः प्राक् षोडशसहस्राणि । उत्तरभागारम्भे “कुम्भकर्ण हतं दृष्ट्वा राघवेण महात्मना" इत्यतः प्राक् सप्तदशसहस्राणि । अशीत्यन्तेन अष्टादशसहस्राणि । द्वादशशततमे "मरणान्तानि वैराणि" इत्यतः प्राक् एकोनविंशतिस्सहस्राणि । युद्धकाण्डसमाप्तौ विंशतिस्सहस्राणि । उत्तरकाण्डे द्वाविंशे “ततः प्राचोदयत्सूतस्तान हयात्रुचिरप्रभान्" इत्यतः पूर्व एकविंशतिस्सहस्राणि । चत्वारिंशत्समाप्त्या द्वाविंशतिस्सहस्राणि । परसप्ततितमे "ब्राह्मणस्य च धर्मेण त्वया वै रक्षितस्सुतः" इत्यतः पूर्व त्रयोविंशतिस्सहस्राणि । ततः प्रबन्धसमाप्त्या चतुर्विंशतिस्सहस्राणीत्याहुः ॥२॥ दुपरि षट् ग्रन्थाः ( ३००६ ), श्रीमयुद्धकाण्डे-पश्चसहस्राणि नवशतानि नवनिश्च अन्याः ( ५९९० ), श्रीमदुत्तरकाण्डे-त्रिसहस्राणि द्विशतं सप्तमप्ततिश्च ग्रन्थाः (३२७७) । अत्र यदेतधिकं सप्तसप्तत्युत्तरद्विशतं तत्रिष्टुःजगत्यादिछन्दोवृत्तानामक्षराधिक्येन जनितम् । सर्गास्तु-श्रीमद्वालकाण्डे सप्तसततिः (७७), श्रीमदयोध्याMकाण्डे एकोनविंशत्युत्तरशतम् ( ११९), श्रीमदारण्यकाण्डे पञ्चसप्ततिः (७५), श्रीमत्किष्किन्धाकाण्डे सप्तपतिः (६७), श्रीमत्सुन्दरकाण्डेऽष्टषष्टिः (६८), श्रीमान
काण्डे एकत्रिंशदुत्तरशतम् (१३१), तदेवं पञ्चशतानि सप्तविंशत्सर्गाः । श्रीमदुत्तरकाण्डे तु दशोत्तरशतम् ( ११0 ), पदकाण्डानि तथोनामिनि उत्तरकाण्डस्य पाकाण्डे: सहाकथनमादरातिशयेन । तथाहि-यद्यपत्र काण्डेषु गमम्य परत्वानुसन्धानम नथापि उराडे पाचुर्येण परत्वाभिव्यक्तिः । कोसलानां सर्वेषामपि
S
For Private And Personal Use Only