________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.12मुखावलोकनवदतीवाश्वासनमिति मुनेहर्षः । हनुमता का गतिरिहेदानीमिति अतिमात्रपर्याकुलतादशायां विजयकिणाङ्कितवदनवता पुरुषेण सङ्गमो टी.वा.का. ॥२२॥ यहच्छया सत्रातः। वानरेणेति विशेषणेन रावणवत्संन्यासिवेषरहिततया स्ववेपण समागमाद्विश्वसनीयता द्योत्यते । हनुमदचनात्सुग्रीवेण समागतः। प्रवेति निपातसमुदायस्समुच्चयार्थः । अनुकूलपुरुषकारलाभादुचितमित्रलाभो जात इति भावः ॥५६॥ अथ सख्यतुं रहस्योद्भेदं दर्शयति--सुग्री||
वायेति । महाबल इत्यनेन वृत्तस्मरणकालिककातर्यगोपनहेतुधैर्यमुच्यते । रामः आदितः जन्मन आरभ्य तत्प्रसिद्धं सर्व वृत्तं सुग्रीवाय शंसत् । “अनित्य मागमशासनम्" इत्यडभावः । अकथयदित्यर्थः । सीतायाः तदृत्तं च रावण हतत्वादिकं यथावृत्तं वृत्तमनतिक्रम्य । पदार्थानतिवृत्तावव्ययीभावः । तद न्वेषणस्यावश्यकर्त्तव्यतया विशेषेणाशंसत् ॥५७॥ सुग्रीव इति । चापीति निपातसमुदायः समुच्चयार्थः । वानरः सुग्रीवोऽपि रामस्य सम्बन्धि तत्सर्वं पूर्वोक्तं
सुग्रीवाय च तत्सर्व शंसद्रामो महाबलः। आदितस्तद्यथावत्तं सीतायाश्च विशेषतः ॥५७॥ सुग्रीवश्चापि तत्सर्व श्रुत्वा रामस्य वानरः । चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ॥५८ ॥
ततो वानरराजेन वैरानुकथनं प्रति। रामायावदितं सर्व प्रणयादुःखितेन च ॥५९॥ वृत्तान्तं श्रुत्वा प्रीतः रामस्य प्रयोजनापेक्षित्वान्मामकमपि प्रयोजनं निवर्तयिष्यतीति सन्तुष्टः सन् । अनिः साक्षी साक्षादद्रष्टा यस्य तदनिसाक्षिकम् ।। “शेषाद्विभाषा" इति कप्प्रत्ययः । रामेण सख्यं सखित्वम् । “सख्युर्यः” इति भावार्थे यप्रत्ययः । चकार कृतवान् । वानररामशब्दाभ्यां सख्यस्या सहशत्वं व्यानितम्, तेन च रामस्य सोशील्यातिशयो व्यज्यते । गुहस्य हीनमनुष्यजातितया तत्सख्यं सौशल्यहतुः, तत्रापि स्त्रीत्वेन शवभिगमन ततस्तरां सोशील्यम्, सुग्रीवस्य तिर्यक्त्वेन ततस्तमा सौशील्यमिति भावः ।।५८|| तत इति । ततः सख्यकरणानन्तरम्, दुःखितन परमसुहृद्भूतराम क्रियते । पम्पातीर इति । सङ्गतः राम इत्यनुषज्यते । हेति हौं । हनुमदिति। हनुमद्रचनात सुग्रीवो युप्मत्सङ्गमपेक्षन इत्यादिरूपं हनुमद्वचनम् ॥५६॥ सुग्रीवायेति। महावलो रामः आदितः जन्मन आरभ्य तत प्रसिद्धम् वृत्तं सीनायास्तवृत्तं च रावणहतत्वादि सर्वम्, सुग्रीवाय विशेषतः विशेषेण यथावृत्तं वृत्तमनतिक्रम्य शंसत् । अडभाव आर्षः। महाबल इति विशेषणसामर्थ्यात्सहायमन्तरेण सर्वनिर्वाहकत्वेऽपि लोकरीनिमनुसृत्य सुग्रीवसहायमुद्दिश्य सर्वमकथयदित्यवगम्पने ॥५॥ सुप्रीव इति । वानरः सुग्रीवोऽपि रामस्य सम्बन्धि तत्सर्व श्रुत्वा स्वसमानदुःखमहाचलसम्बन्धलाभात सुप्रीतः सन गमेण अग्निसाक्षिकमेव-अग्निःसाक्षी साक्षादृष्टा यस्य तत्तथोक्तं सख्यं सखित्वं चकारेति योजना ॥ ५८ ॥ नत इति। वानरराजेन सुग्रीवेण दुःखितेन सुहन्मन्निधी म्मृतदुःखेन वैरम्पानुकथनं प्रश्नं पनि । वालिना l
For Private And Personal Use Only