SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा-रा.भू. स चारिभिः । आनीयमानः स्वादुत्वं स्थायीभावो रसः स्मृतः ॥” इति । विभावादिस्वरूपं सङ्ग्रहेणोक्तम्-"कारणान्यय कार्याणि सहकारीणि यानिटी .बा.का. च । रत्यादेः स्थायिनो लोके तानि चेन्नाटयकाव्ययोः ॥ विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः। व्यक्तः शतेर्विभावाद्यैः स्थायीभावो रसः स०४ स्मृतः ॥" इति । तत्र शृङ्गारो द्विविधः। सम्भोगो विप्रलम्भश्चेति । “संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः" इत्युक्तेः। अस्य शृङ्गारादि ।। सर्वरससंयुक्तत्वं प्रदर्यते । तत्र-"रामस्तु सीतया सार्द्धम्" इत्यारभ्य सीतापहरणवृत्तान्तपर्यन्तेन संभोगो दर्शितः । ततःपरेण विप्रलम्भः। विकृताचारवाक्याङ्गविकारखेपेधूर्तप्रलापैश्च हास्यरसो व्यज्यते. स च शूर्पणखादिवृत्तान्तेन सुगमः । इष्टवियोगादनिष्टसम्बन्धादा करुणः, सच दशरथादिवृत्तान्ते । व्यवसायाविषादासंमोहादिभिरिः, यथा लक्ष्मणादिवृत्तान्ते । पाटनताडनादिभी रौद्रः, यथा रावणादिवृत्तान्ते । विकृतक्रूर तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ। भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणी ॥ १०॥ दर्शनादिभिर्भयानकः, यथा मारीचादिवृत्तान्ते । कुत्सितदर्शनादिभिर्वीभत्सः, यथा विराधकबन्धादिवृत्तान्ते । विचित्रशिल्पवाक्यादिभिरद्भुतः, यथा रामरावणयुद्धादिषु । शान्तरसः श्रमणीवृत्तान्तादो। अलं विस्तरेण । अत्र केचित् "शोकःश्लोकत्वमागतः" इत्युक्त्याऽस्मिन्प्रवन्धे शोकरस एव प्राधान्येनोच्यते. अन्ये तदङ्गतयेत्याहुः । अन्ये तु वीर एव प्रधानभूतः “पोलस्त्यवधः" इति काव्यनामकरणात् इत्याहुः । वयं तु ब्रूमः! शृङ्गार एवं प्रधानरस:, "सीतायाश्चरितं महत्" इत्युक्तेः। तथोक्तम्-"एको रसो भवेदङ्गी वीरशृङ्गारयोर्द्धयोः। अङ्गान्यन्ये रसाः सर्वे तस्य निर्वहणोद्यताः॥” इति ॥ ९॥ अथ कुशलवयोर्गानसामथ्यमाह-तो वित्यादिश्लोकद्वयेन । अस्यागायतामिति पूर्वेण सम्बन्धः।गान्धर्व गानशास्त्रम् । "गान्धर्व गानशासनम्" इति वैजयन्ती । तस्य तत्वं तात्पर्यार्थः, तत् जानीत इति गान्धर्वतत्त्वज्ञो । मूछना वीणादिवादनम् । “वादने मूर्छनानना" इति वैजयन्ती । स्थानानि मन्द्रमध्यताररूपस्वस्त्रयोत्पत्तिस्थानानि । यथोक्तं शाण्डिल्पेन-"यदूय हृदयग्रन्थेः कपालफलकादधः । प्राणसञ्चरण स्थानं स्थानमित्यभिधीयते । उरः कण्ठश्शिरश्चेति तत्स्वरात्रिविधाः स्मृताः । मन्द्रं मध्यं च तारं च नाम तेषां यथाक्रमम् ॥” इति । तेषु कोविदौ ॥४४॥ प्रमाणानि गानध्वनिपरिच्छेदकानि व्यत्रचतुरश्रमिश्रसंज्ञिकानि द्रुतमध्यविलम्बितानि वा जातिभिः सप्तभिचंद्धम्-जातयस्तु शुद्धसङ्कीर्णविकृतरूपाः अष्टादश, तास प्रधानभूताभिः परादिभिः सातजातिभिर्यद्धम ॥ ८॥९॥ गान्धर्वनन्यज्ञैः-गान्धर्व नाम पदावस्थिनतालपरिननेदयुक्तावधानेन प्रयुक्तपहजादिस्वरसमु For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy