________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandit
Lalस०५२
वा.रा. ताम् ॥ १२-१४॥ एवमिति त्रयः । प्रियवाक्येन आतिथ्यं करिष्यामीत्यनेन वचनेन । आतिथ्यं कृतं तवाश्रमे यद्विद्यते तेन फलमूलेन सुपूजितः टी.ब ॥१५१॥ इत्यन्वयः । पूजाण त्वयेतिशेषः । मैत्रेण खेड्युक्तेन। मत्वर्थीयाजन्तः ॥ १५-१७॥ एवं ब्रुवन्तमिति द्वौ । पुनः न्यमन्त्रयत भोजनार्थ प्रार्थनमकरोत् ।
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल । तव चैवाप्रमेयस्य यथार्ह सम्प्रतीच्छ मे ॥ १३॥ सकियां हि भवानेता प्रतीच्छतु मयोद्यताम् । राजा त्वमतिथि श्रेष्ठः पूजनीयः प्रयत्नतः ॥१४॥ एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः । कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया ॥ १५॥ फलमूलेन भगवन विद्यते यत्तवाश्रमे। पायेनाच मनीयेन भगवदर्शनेन च ॥ १६ ॥ सर्वथा च महाप्राज्ञ पूजाहेण सुपूजितः । गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा ॥१७॥ एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि । न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ॥१८॥ बाढमित्येव गाधयो वसिष्ठं प्रत्युवाच ह । यथाप्रियं भगवतस्तथास्तु मुनिसत्तम ॥ १९ ॥ एवमुक्तो महातेजा वसिष्ठो जपतां वरः। आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ॥२०॥ एह्येहि शबले क्षिप्रं शृणु चापि वचो मम । सबल स्थास्य राजर्षेः कर्तु व्यवसितोऽस्म्यहम् । भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥२१॥ यस्ययस्य यथाकामं
षड्रसेष्वभिपूजितम् । तत्सर्व कामधुक क्षिप्रमभिवर्ष कृते मम ॥ २२ ॥ पुनःगुनरित्यत्र न्यमन्त्रयतेत्यनुषज्यते । बहुशः प्रत्युत्तरेऽपि पुनःपुनमन्त्रयतेत्यर्थः । गायः गाधिपुत्रः । बाढमित्यस्यैव विवरणं यथेति । V१८॥ १९ ॥ एवमिति । कल्माषी चित्रवर्णा, शबलामिति यावत् । “चित्र किर्मीरकल्माष-" इत्यमरः ॥ २० ॥ एहीति साईनोकः
सबलस्पास्य राजर्षेः सत्कारं कर्तुं व्यवसितोऽस्मि । संविधत्स्व तदुपयोगिवस्तुजातं सम्पादय ॥२१॥ यस्यति । षड्रसेषु यद्यस्ययस्य संमतीच्छ अङ्गीकुरु ॥ १३ ॥ उद्या चिकीर्षताम् ॥ १४ ॥ एवमिति । प्रियवाक्येनातिथ्यं कृतम् ॥ १५॥ १६ ॥ मैत्रेण स्नेहयुक्तेन ॥ १७ ॥ एवं ब्रुषन्त । मिति । न्यमन्त्रयत भोजनार्थ नियमनं कृतवान् ॥ १८ ॥ १९॥ एवमुक्त इति । कल्माषी चित्रवर्णाम् होमधेनुम् ॥२०॥ पहीति । सबलस्येति राजस्सत्कार
कर्तु व्यवसितः उद्युक्तः । मे मम कृते । संविधत्स्व तदुपयोगिपदार्थजातं संपादय ॥ २१ ॥ यस्ययस्येत्यादि । पडूसेषु मधुरादिषु । यद्यस्ययस्याभिपूजितम् वि मुनिकाव कतमित्यावीद्राजा इत्यत्र तुरुतमित्येतत्पदं राजपदादुपार वाक्यादौ निवेश्यम् । वसिषेनैवमुक्तो महामतिः विश्वामित्रो राजा । कृतं वाक्येन मे पूजा त्वया कतैवेत्यावीत् ॥११॥
ARS
॥१५॥
For Private And Personal Use Only