________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्थातव्यम् । एनामागतामपरिहारेण स्वीकुरु । पाणिं गृहीष्व पाणिना पाणिग्रहणेनाशिथिलकङ्कणां कुरु । भद्रं त इति गृहीनपाण्योरुभयोरपि मङ्गलाशामनं करोति । पाणिना प्रणयापराचे पाणिना पादग्रहणं भविष्यति । इदानी पाणिं गृहीष्व । केचिदेवं वर्णयन्ति-इयं त्वविश्लेषव्यतिरिक्तकालभाषसत्नावती । पतिव्रतायाः बिया भर्तृ विरहे सत्तानाश एवेति सिद्धं खल । इयं “आतीर्ते मुदिते हृष्टा पोषिते मलिना कशा । मृते म्रियेत या नारी सा खी ज्ञेया पतिव्रता ॥" इति शास्त्रविषयभूतपतिव्रता स्त्रीय
पतिव्रता महाभागा छायेवानुगता सदा। इत्युक्ता प्राक्षिपदाजा मन्त्रपूतं जलं तदा ॥२५॥ साधुसाविति देवाना मृषीणां वदतां तदा । देवदुन्दुभिनिर्घोषः पुष्पवर्षा महानभूत् ॥२६॥ एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् । अब्रवीजनको राजा हर्षेणाभिपरिप्लुतः ॥२७॥ लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया। प्रतीच्छ पाणिं गृहीष्व माभूत्कालस्य पर्ययः ॥२८॥ तमेवमुक्त्वा जनको भरतं चाभ्यभाषत । गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥२९॥ शत्रुघ्नं चापि धर्मात्मा अब्रवीजनकेश्वरः। श्रुतकीर्त्या महाबाहो पाणिं गृहीप्व पाणिना ॥३०॥ सर्वे भवन्तः
सौम्याश्च सर्वे सुचरितव्रताः। पत्नीभिः सन्तु काकुत्स्था माभूत्कालस्य पर्ययः ॥३१॥ उत्तमा खलु तद्विलक्षणा च । इयं त्वदात्मभूता त्वच्छरीरभूता च सीतानिमित्तन्यूनता तवैव खल, स्वच्छायादोपः छायावत एव खलु " सुता मातरमङ्गनाः " इति भातृ गुणानुवृत्त्या पृथिवीगन्धसारभूतक्षमादिगुणवती च । मम सुतेति न केवलं राजकुमारीत्वेन भोगदानम् , किन्तु हेमारविन्दन्यायेन आश्रितवलक्षण्यानुगुण्येन विशेषतो भागदानमिति । एनाम एवं व्रतनियमैरुत्पन्नाम् । भद्रं ते । “भुते स्वशेषमखिलं तब" इतिवत् व्रतनियमादिजन्यतायाः सफलत्वं तवैव । भाग्यवस्तुगुणपाकल्यं भातुरेवातिशयितभोगाय । पाणिं गृढीव पाणिना सीता हस्तं प्रसार्य ग्रहीतुं न जानाति, त्वमेव गृहीष्व । पाणिं गृह्णीष्व पाणिनति “ पाहुच्छायामवष्टब्धा यस्य लोका महात्मनः " इत्यादिप्रसिद्धपराक्रमशालिहस्तेन हस्तं गृह्णीष्व ॥ २४ ॥ पतिव्रतेत्यादि । भविष्यतीति शेषः, प्राविपत् रामहस्त इतिशेपः ॥ २५॥
शुभनिमित्तमाह-साध्विति । वदतां वदत्सु । पुष्पवर्षः पुष्पवर्षश्च ॥२६॥२७॥ पर्ययः विलम्ब इत्यथः । भिन्नमातृकत्वात् भरतात्पूर्व लक्ष्मण साविवाहो न दुष्यति । "पितृव्यपुत्रे सापने परनारीसुतेषु वा । विवाहदानयज्ञादौ परिवेदोन दूषणम्॥” इति स्मरणात् ।।२८-३० ॥ पत्रीभिः सहिता
कर्तव्य इत्यर्थः । एनां प्रतीच्छ अङ्गीकुरु । पाणिं गृहीप्य पाणिनेति । “गृभ्णामि ते सप्रजास्त्वाय हस्तम्" इति मन्त्रपूर्वक पाणि गृहाणेत्यर्थः ॥ २४ ॥ छायेवा। नुगता निगरानन्धा, भवस्थिति शेषः । प्राक्षिपत् । रामहस्त इति शेषः ॥ २५-२७ ॥ लक्ष्मणेति । लक्ष्मणागच्छ पाणिं गृहीवेति भरतात्पर्पल मणविवाह
For Private And Personal Use Only