________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
इत्युच्यन्ते । पणिनो यूपाः तथा, पद उच्छ्रिता इत्यर्थः ॥२०॥ श्लेष्मातकमय इति । श्लेष्मातकमयः राज्जुदालविकारः एको यूप उच्छितः। देवाटी.वा.का. दारुमयस्तथा देवदारुविकारश्च यूप उच्छितः । अत्रैकत्वमविवक्षितम्, द्वयोः श्रुत्या चोदितत्वात् । “राज्जुदालमनिष्ठम्मिनोति पोतद्ववाभितो
स०१४ भवतः" इति श्रुतिः। राज्जुदालः श्लेष्मातकः, पौतुद्रवो देवदारू। अयमत्र विन्यासक्रमः-राज्जुदालोऽनिष्ठः । अनी तिष्ठतीत्यति । अग्निकार देता अग्निस्थानवेदिरुच्यते । “अर्द्धमन्तवैदि मिनुयाद बहिर्वेदि" इति श्रुतेः। स अग्निष्ठः प्रथमयूपः “ताननिष्टप्रथमान मन्त्रणनिति" इति सूत्रात् । तस्य दक्षिणोत्तरपार्श्वयोर्देवदास्यूपो तेन त्रयाणां दक्षिणतत्रयो बैला उत्तरतम्यः । तेषां नवानां दक्षिणतस्त्रयःखादिर, यसरवनयः। तेषां पञ्चदशानां दक्षिणतत्रयः पालाशाः उत्तरतत्रयः। प्रथम पालाशपदकमन्ते बिल्लषदकं वा । सर्वथा खादिरा एव बिल्वसहिताः, नतः पालामाः । तमिम
श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा। दावेव तत्र विहिती बाहुव्यस्तपरिग्रहौ ॥२१॥
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः । शोभायं तस्य यज्ञस्य काञ्चनालङ्कृताभवन् ॥ २२॥ मर्थ ग्रन्थकारो बिल्लसहिता इत्यसूचयत् । आपस्तम्बश्वासूत्रयत्-" राज्जुदालमेकविंशत्यरनि संमिनोति पौतुवावभितस्त्रयो बैल्ला दक्षिणतत्रय, उत्तरतत्रयः खादिरा दक्षिणतत्रय उत्तरतस्त्रयः पालाशा दक्षिणतत्रय उत्तरतः” इति । एवं यूपानामुच्छ्यणक्रममुक्त्वा तेषामन्तरालप्रदेशविस्तार । दर्शयति दाविति । तत्र यूपेषु । द्वौ द्वौ बाहुव्यस्तपरिग्रही विहितो कृतौ। व्यस्तौ बाहू बाहुव्यस्तौ ताभ्यां परिग्रहः स्पों ययोस्तो। दो द्वौ यूपी व्यस्तवाहस्पृश्यो विड़ितो, व्याममात्रान्तरप्रदेशावित्यर्थः। तथाइ धर्मनिर्णयकारः "पण्णवत्यमुलं बाहुदण्डमष्टोत्तरंतु वा ! यूपान्तरालं तन्मात्र मश्वमेधे महाकतो" इति ॥२१॥ यूपनिर्माणमाइ-कारिता इति । एते सर्व यूपाः शास्त्रज्ञैः यज्ञशास्त्रज्ञः, यज्ञकोविदः यज्ञप्रयोगकुशलः । कारिताः द्वयमेकान्वयम् । प्राप्त तस्मिन् यज्ञे । यूपोच्छ्रये यूषस्थापने प्राप्ते तावन्तः पूर्वोक्ताः, षटूसङ्ख्याकाः । पणिनः पलाशाः बिल्वसहिताः एकेन विल्वयूपेन सहिताः।
मातकमय इति । दिष्टः अश्वमेधे विहितः । श्रेष्मातकमयोऽग्निष्ठ इति पाठे-अग्निष्ठः-अग्न्यभिमुखः तावन्तः बिल्वसहिता लिदः । तथा चायपर्थः-अबिल्यो| बिल्वादन्या, पूपयोग्यवृक्षो देवदारुः, तेन सहिताः देवदारुमयस्तथा, तथा देवदारुमयो यूप इत्यर्थः । एवञ्च दी देवदारुप्पी उभयतः स्थिती, नयोर्मध्ये श्लेष्मा तकपूपा इत्युक्तं भवति । तथा च श्रुतिः "राजुदालमग्निष्ठं मिनोति, पौतुवावामितो भवतः" इति। तथा चाश्वमेधकल्पसूक्षम- "राजदालमेकाशत्यरर्तिन संमिनोति पौतुद्रवावमितत्रयो बेल्या दक्षिणतत्रय उत्तरतखयः, खादिराः दक्षिणतत्रय उत्तरतस्त्रयः" एषश्च पहबैल्वाः, षट् स्वादेश, षट् पाशाः , पौतुद्रवौ द्वौ, राज्जुदाल
I७४
For Private And Personal Use Only