________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कर्मान्तर इति । कर्मान्तरे सवनयोरन्तरालकाले । धीराः धीमन्तः, वाग्मिनः पटुवाचः, विप्रा ऋत्विजः परस्परजिगीषया बहून् हेतुवादान् प्राहुः स्म । Mअनेन ब्रह्मोद्यमुक्तम् । यथा “किरविदासीत्पूर्वचित्तिः" इत्यादि होतब्रह्मणोः प्रश्नपतिवचनानि ॥ १७ ॥ अथ “उमोद्यकाव्याधिदेवत्यानि
दिनाराशंसनं प्रातःसवनं दिनाराशंसनं माध्यन्दिनं सवनं सकृनाराशंसनं तृतीयसवनम्" इति विहितानि त्रिकालकर्माणि दर्शयति-दिवसेदिवस इति । दिवसेदिवसे अश्वमेधाहेषु प्रत्यहं संस्तरे आस्तीर्णबर्हिषि । “संस्तरौ प्रस्तरावरौ" इत्यमरः । सर्वकर्माणि उमादिदेवत्यकर्माणि । यथाशास्त्रं वृद्धः प्रचोदिताः सन्तः चक्रुः। “उमा ऊर्ध्याश्च काव्याश्च पितरः सवनत्रये"। नाराशंसननाम सकृद्भक्षिताप्यायितासादितचमसम् ॥ १८॥ नेति । अत्र
कर्मान्तरे तंदा विप्रा हेतुवादान बहूनपि । प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ॥ १७॥ दिवसेदिवसे तत्र संस्तरे कुशला द्विजाः । सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ १८॥ नापडङ्गविदवासीन्नावतो नाबहुश्रुतः। सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ १९॥ प्राप्ते यूपोच्छ्ये तस्मिन् षडबैल्वाः खादिरास्तथा । तावन्तो बिल्वसहिताः पर्णिनश्च तथाऽपरे ॥२०॥ यज्ञे अपडङ्गविकश्चित्रासीत् । अवतश्च कश्चिन्नासीत् । अबहुश्रुतश्च कश्चिन्नासीत् । तस्य राज्ञः सदस्याः सदसि समवेता द्विनाः अवादकुशलाः नासन् ।॥ १९॥ अथोपवसथ्यदिनकृत्यं पश्वालम्भ वतुं यूपोच्छ्रयणप्रकारमाह-प्राप्त इति, श्लोकद्वयमेकान्वयम् । तस्मिन् अश्वमेधे यूपानामुच्छ्यो यूपोच्छयः । उच्च्टयः उन्क्षेपणम्, उद्धृत्य स्थापनमिति यावत् । तत्कालोज लक्ष्यते । “यूपायोच्छीयमाणायानुबहि" इति प्रप प्राप्त इत्यर्थः। बिल्वस्य विकारा बैल्लाः। "बिल्वादिभ्योऽण्" इत्यण । बैल्वा यूपाष्पद, उच्छ्रिता इति शेषः । खदिरस्य विकाराः खादिराः। तथेति समुच्चये । खादिरा यूपाश्च । तापन्तः पडेव । बिल्लसहिता इति खादिराणां विल्वसमीपतित्वम्, नतु पणिसमीपवर्तित्वमित्युच्यते । पद खादिरा यथा बिल सहिता भवन्ति तयोच्छ्रिता इत्यर्थः। अपरे उक्तेभ्योऽन्ये पर्णिनः, पर्णी पलाशः। “ पलाशे किंशुकः पर्णी" इत्यमरः । तत्प्रकृतिकाः पर्णिन फ्यवेषयन ग्रामणेभ्यो भक्ष्यभोज्यादिकं प्रदरित्यर्थः । अन्ये सुमृष्टमणिकुण्डलाः परिवेषयितारः तान सहायार्थमसेवन्तत्यर्थः ॥ १६॥ कर्मान्तर इति । विप्राः अत्विजः । प्रकृतथागानुष्ठानोपयोगवादांश्चक्रुः ॥ १७ ॥ दिवस इति । संस्तरे यज्ञ ॥ १८ ॥ नाषडङ्गविदिति । व्रतानि प्राजापत्यादीनि ॥ १९ ॥ प्राप्त इति श्लोक
For Private And Personal Use Only