________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. शीपम्" इत्यमरः । मतेन, रतिपरवशेनेत्यर्थः। पत्रिणा प्रशस्तपक्षेण तेन द्विवेन पक्षिणा । "दन्तविप्राण्डजा दिजाः" इत्यमरः । भायां वियुक्ता विरा .बा.का.
हिता सती करुणां गिरं झरावेति पूर्वेणान्वयः। वे इति पादपुरणे । “तु हि च स्म ह वै पादपूरणे" इत्यमरः । अत्र विशेषणानि भार्यायाः शोकातिरेकस.२ हेतुत्वेन निर्दिष्टानि ॥१२॥ तथेति । तथा शोणितपरीताङ्गमित्याधुक्तरीत्या निषादेन निपातितम्. हिंसितमित्यर्थः । तं द्विजं दृष्ट्वा स्थितस्य धर्मात्मनः धर्मस्वभावस्य पर्वाल्मीकेः । करुणैव कारुण्यम् । स्वार्थ ष्यम् । दया समपद्यत आसीत् ॥१३॥ तत इति । ततः कौशीविषयकारुण्यसम्पत्त्यनन्तरं ।। द्विजः सहजकारुण्यस्वभावो मुनिः । रुदती कोच्ची निशाम्य दृष्ट्वा । करुणवेदित्वात् कारुण्यभाक्त्वात । "विद्ल लाभे" इत्यस्मात णिनिः । अयं रति काले हिंसनमधर्म इति मत्वा इदं वक्ष्यमाणं वचनमब्रवीत् ॥ १४॥ तदेव वचनमाह-मा निपादेति । हे निपाद ! त्वं शश्वदेव शाश्वत्यः । स्वार्थे अग , ततो
तथा तु तं द्विजं दृष्ट्वा निपादेन निपातितम् । ऋषेर्धात्मनस्तस्य कारुण्यं समपद्यत ॥ १३ ॥ ततः करुणवेदित्वादधर्मोऽयमिति द्विजः। निशाम्य रुदती क्रौञ्चीमिदं वचनमब्रवीत् ॥ १४॥
मानिषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ १५॥ 19/डीप।ताः अनारता इत्यर्थः । समाः संवत्सरान् । "संवत्सरा वत्सराऽन्दो हायनोऽस्त्री शरत्समाः" इत्यमरः । अत्यन्तसंयोग द्वितीया । प्रतिष्ठां कचित्स्थान S"प्रतिष्ठा स्थितिमाहात्म्य-" इति वैजयन्ती। मागमःमा प्रामुहि। "आशंसायां भूतबच्च" इति लुङतिदेशात् लुह लूदित्याद का नायं माङ, अपितु माशब्दा
इति काशिकाकारः, तेनाडागमेऽपि न विरोधः । दुर्घटवृत्तिकाररतु अमेनि पदच्छेदः। हे अम हे अलक्ष्मीक : इति निषाविशेषणम् । ततो "न माङ्यागे"| इत्यडभाव इत्याह । एवं पूर्वान्देन शाप उक्तः, तत्र हेतुरुत्तराईनोच्यते-यद्यस्मात्कारणात कौश्चमिथुनाव कौञ्चमिथुनमासाद्य । ल्यन्लोपे पञ्चमी । एक काममोहितं कामन माहं पापितम् , रतिक्रीडाविवशमित्यर्थः । एकमवयवमवधीः हिसितवानसि तस्मातदेव प्रतिष्ठां मागम इति योजना । चतुर्मुख प्रसादेन वाल्मीकिमुखात प्रथमोदितोऽयं श्लोकः केवलं शापपरो न भवितुमइतीति भगवन्मङ्गलाशासनपरतया मङ्गलाचरणपरोऽयं प्राथमिक श्लोक अस्य श्लोकस्य पूर्वणान्वयः ॥ १२ ॥ तथेति । समपद्यत-समजायत ॥ १३ ॥ तत इति । करुणवदित्वात सनातकारुण्यत्वात ॥१४॥ मानिषादेति । कौवहन्त प्रत्यक्षदश्यमाननिषादशापमपोऽर्थस्तु स्पष्ट पत्र । मा लक्ष्मीः निषीदत्यस्मिनिनि मानिषादः तत्सम्बोधनम् । हे मानिषाद विष्णो ! यद्यस्माडेतोः क्रोधमिधुनात-II
For Private And Personal Use Only