________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
तं गच्छतीति तथा । मेघजलवद्वारगतिविशेषेणाकाशेऽपि गतिः सम्भवतीति भावः ॥१९॥ प्रतिगृह्येति । त्रिलोकहितकारिणः, देवा इतिशेषः । प्रतिगृह्य। स्वीकृत्य। आदाय स्वेष्वन्तर्भाव्य॥२०॥ गङ्गावृत्तान्तप्रसङ्गेन तदनुजावृत्तान्तमप्याह-या चेति । कन्या अलपभर्तृका॥२१॥ उग्रणति । अप्रतिरूपाय। अनुकूलाय, रुद्रार्थं तपस्यन्तीमुमा प्रसन्नाय तस्मै ददावित्यर्थः ॥२२॥ उपसंहरति-एते इति ॥२३॥ एवं गङ्गोत्पत्तिप्रकारं प्रथमप्रश्रोत्तरमुक्त्वा द्वितीय प्रतिगृह्य त्रिलोकार्थ त्रिलोकहितकारिणः। गङ्गामादायतेऽगच्छन् कृतार्थेनान्तरात्मना ॥२०॥ या चान्या शैलदुहिता कन्याऽऽसीद्रघुनन्दन । उग्रं सावतमास्थाय तपस्तेपे तपोधना ॥२१॥ उग्रेण तपसा युक्तों ददो शलवरः सुताम् । रुदायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ २२ ॥ एते ते शैलराजस्य सुते लोकनमस्कृते । गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ॥ २३ ॥ एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी । खं गता प्रथमं तात गतिं गति मतां वर ॥ २४ ॥ सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा । सुरलोकं समारूढा विपापा जलवाहिनी ॥२५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पश्चत्रिंशः सर्गः ॥ ३५॥
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ । अभिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम्॥ १॥ प्रश्रोत्तरं त्रिपथगामित्वमुच्यत इत्याह-एतदिति। प्रथमं तावत् खं खात्मिकां गतिं गता। गतिमतां सुन्दरगतिमताम्॥२४॥अथ सुरलोकं च समारूढेत्याहHषेति ॥ २५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमत्रीराख्याने बालकाण्डव्याख्याने पञ्चत्रिंशः सर्गः॥३५॥ "भगवन् श्रोतुमिच्छामि
गङ्गां त्रिपथगा नदीम्" इति गङ्गायात्रिपथगात्वप्रकारे पृष्टे अन्तरिक्षस्वर्गगमनयोः प्रत्युक्तत्वात्तत्र तृतीयपथगमनं कथमित्याशयेन पुनः पृच्छन्तं श्रीराम प्रत्याह पदत्रिंशे-उक्तवाक्य इत्यादि। मुनो उक्तवाक्ये उक्तोत्तरे सति।अत्रोभावित्युक्तेः पूर्वसगै रामपदं लक्ष्मणस्याप्युपलक्षणं वेदितव्यम्। कथा पूर्वोक्ताम् |M गताम् । स्वच्छन्न स्वेच्छया कुतः पन्थाः स्वच्छन्दषयः नेन गच्छन्तीम, अनर्गलामिति यावत ॥ १९ ॥ त्रैलोक्यहितकारिणः, देवा इति शेषः । गण्छन अगच्छन्
२०-२३॥ एतदित्यादि । त्रिपथगा नदी येन प्रकारेण वं गतिं गता, आकाशमार्ग गनेत्यर्थः ॥ २४ ॥ सेनि । विपापा विधतलोककल्मषा, किमु वक्तव्यं स्वय मिति ॥ २५ ॥ इति श्रीमहेश्वरतीयविरचिनायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायो पञ्चत्रिंशः सर्गः ॥ ३५ ॥ उक्तवाक्य इति ॥१॥
For Private And Personal Use Only