________________
Shri Mahave Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
॥११६॥
एवं कृतार्थो विश्वामित्रो जनकसुतात्वेनावतीर्णया श्रिया राम योजयितुं व्याजेन मिथिलाप्रस्थान प्रस्तोत्येकत्रिंशे-अथेत्यादि । कृतार्थों कृतविश्वाटी .वा.कॉ. मित्रप्रयोजनौ । प्रहृष्टेन सन्तुष्टेन अन्तरात्मना अन्तःकरणेन उपलक्षितौ ॥ १ ॥ प्रभातायामिति । सहितौ अविनाभूतौ ॥२॥ अभिवाद्यति ।
स.. मधुरोदारोक्ती हेतुः मधुरभाषिणाविति ॥ ३ ॥ इमाविति । स्मेति भूतार्थसूचकमव्ययम् । इमो स्म आज्ञापितं सर्वमनुष्ठितवन्तावित्यर्थः । मुनिशार्दूल
अथ तां रजनीं तत्र कृतार्थों रामलक्ष्मणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१॥ प्रभातायां तु शर्वर्या कृत पौर्वाह्निकक्रियो । विश्वामित्र मुनीश्चान्यान सहितावभिजग्मतुः॥२॥अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् । ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥ ३ ॥ इमो स्म मुनिशार्दूल किङ्करौ समुपस्थितौ । आज्ञापय यथेष्टं वै शासनं करवाव किम् ॥ ४॥ एवमुक्तास्ततस्ताभ्यां सर्व एव महर्षयः । विश्वामित्र पुरस्कृत्य रामं वचनमब्रुवन्
॥५॥ मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥६॥ ब्रह्मध्यायिषु श्रेष्ठ ! अनेन निरवधिकभक्तिमत्त्वं सूचितम् । किङ्करौ "भक्तिक्रीतो जनार्दनः" इत्युक्तरीत्या त्वया कीती । समुपस्थिती भक्त। त्वां विना क्षणमपि स्थातुमक्षमो, “शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः । मां ध्याति पुरुषव्याघस्ततो मे तद्गतं मनः ॥” इतिवत् ।। आज्ञापय यथेष्ट क्षामकाले अल्पद्रव्याय कीतो राजपुत्रः पुनर्निवर्तयितुं नाहः किल । शशासनं करवाव किम, कर्तव्ये न सोचः कार्य इत्यर्थः ।। अनेन स्वभक्ताय स्वान्यं न ददाति आहूय न ददाति स्वयं गत्वैव ददाति स्वात्मानमिष्टविनियोगाई करोतीत्युक्तम् ॥ १॥ एवमिति । अत्र विश्वामित्रेण प्रतिवक्तव्ये ऋषिभिर्नियोजनं रामभक्त्यतिरेकेण । पुरस्कृत्य तदनुज्ञा लब्ध्वेत्यर्थः । यदा विश्वामित्रप्रमुखा मुनय इत्यर्थः॥५॥ मैथि लस्येति । मिथिलाया ईश्वरो मैथिलः "तस्येदम्" इत्यण् । परमधार्मिष्टः अतिशयेन धर्मवान्, भगवत्कयरूपत्वेन काम्यनित्याभ्यामुत्कृष्ट इत्यर्थः। अयेति । तत्र यज्ञशालायाम् ॥१॥ अभिजामतुः अभिवादनामिति शेषः ॥२॥ मुनिश्रेष्ठम् विश्वामित्रम् ॥३॥४॥ तयोरिति ताभ्यामित्यर्थे ॥५॥ मैथिलस्येति । धर्मिष्ठः ।
१ एवमुक्त तयोर्वाक्ये । इति पाठान्तरम् ।
Aal॥१६॥
For Private And Personal Use Only