________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
टी.बा.का.
राघवौ विति । तस्याः वृद्धमुनिपल्याः। गौतमवचः 'तस्यातिथ्येन दुवृत्ते' इत्यादिकम् । प्रतिजग्राह पूजनीयत्वेनेतिशेषः॥१७॥ पाद्यमिति । विधिदृष्टेन शास्त्रदृष्टेन । कर्मणा प्रकारेण पाद्यादिकञ्चकारेत्यन्वयः ॥ १८ ॥ पुष्पेति । रामस्येतिशेषः। सम्यगागमः समागमः, नृत्यगीतादिकमिति यावत् ॥१९॥
राघवौ त्वतिथी तस्याः पादौ जगृहतुस्तदा । स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ १७॥ पाद्यमर्थ्य तथा ऽऽतिथ्यं चकार सुसमाहिता । प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १८ ॥ पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभि निःस्वनैः । गन्धर्वाप्सरसां चापि महानासीत्समागमः ॥१९॥ साधुसाध्विति देवास्तामहल्यां समपूजयन् । तपो बलविशुद्धाङ्गी गौतमस्य वशानुगाम् ॥२०॥ गौतमो हि महातेजा अहल्यासहितः सुखी। रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः ॥२१॥ रामोऽपि परमां पूजां गौतमस्य महामुनेः । सकाशादिधिवत् प्राप्य जगाम मिथिला ततः॥२२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः॥४९॥
ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह । विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥१॥ साध्विति । गौतमस्य वशानुगामित्यनेन गौतमस्तदा रामागमनं विदित्वा समागत इत्पवगम्यते॥२०॥ गौतम इति । तेपे तत्रैवाश्रम इति शेषः ॥२१॥ रामोऽपीति। ततः तस्माद्देशात्॥२२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनपञ्चाशःसर्गः॥१९॥ एवं रामस्य परमपावनत्वमुक्तम् । अथ तस्य सीताविवाहवृत्तान्तं प्रस्तौति श्रियःपतित्वं प्रतिपादयितुं पञ्चाशे-ततःप्रागित्यादि । प्राच्या उत्तरस्याश्च राघवाविति । तथेत्युत्तरशेषः । सा अहल्या, गौतमवचः-श्रीरामदर्शनानन्तरं तव शापनिवृत्तिर्मविष्यतीति गौतमवाक्यं स्मरन्ती सती तौ रामलक्ष्मणौ प्रति जग्राह प्रत्युपचचारेत्यर्थः ॥ १७ ॥ पाद्यमिति । सुसमाहिता अप्रमत्तेत्यर्थः । विधिदृष्टेन शास्त्रदृष्टेन ॥ १८ ॥ पुष्पवृष्टिरिति । देवदुन्दुभिनिस्स्वनः सहेतिशेषः ॥ १९ ॥ २०॥ गौतम इति । अहल्यासहितः । सुखीत्यनेन योगबलादामागमनं ज्ञात्वा तद्वलादेव झटिति तदाश्रमप्राप्तिर्गौतमस्येति बोध्यम् ॥ २१ ॥ २२॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायां एकोनपञ्चाशः सर्गः ॥ ४९ ॥ तत इति । प्रागुत्तरी प्राच्युदीच्यो
१तु ततस्तस्याः । इति पाठान्तरम् ।
॥१४॥
For Private And Personal Use Only