________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चा.रा.भू. रक्षितः सोपाध्यायः अध्वर्युप्रभृतिऋत्विक्सहितः ॥ १४ ॥ सवा इति । अनेन सरयूदक्षिणतीरे अयोध्येति गम्यते । शान्तयः विघनिवारकाणि टी.बा.की ॥६॥1कमाणि, अभिवदन्ताम् अभिवर्द्धयन्ताम् । अन्तर्भावितण्यन्तोऽयं शब्दः। यथाकल्पं यथाक्रमम् “क्रमस्तु कथ्यते कल्पे" इति भागुरिः । यथाविधि।
प्रसाद यथाशास्त्रम् ॥१५॥ शक्य इति । अयं यज्ञः अश्वमेधः। सर्वेणापि राजमात्रेणापि । महीं क्षयतीति महीक्षित् । “शि निवासगन्योः" इत्यस्मात् क्विम् । तेन प्राप्तुं शक्यः कष्टः केशकरः अनर्थकरो वा । अपराधः अपचारः यदि न भवेत्, प्रमादे सत्यनर्थः सिद्ध एवेति भीत्या क्षुद्रा राजानो न कुर्वन्ती
सरय्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५॥ शक्यः प्राप्ठमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १६॥ छिद्रं हि मृगयन्तेऽत्र विद्वांसा ब्रह्मराक्षसाः। निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७॥ तद्यथा विधिपूर्व मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणष्विह ॥ १८॥ तथेति चाब्रुवन् सर्व मन्त्रिणः प्रत्यपूजयन । पार्थिवेन्द्रस्य तद्राक्यं
यथाज्ञप्तं निशम्य ते ॥ १९॥ त्यर्थः ॥ १६॥ छिद्रमिति । विद्वांसः अश्वमेधस्वरूपाभिज्ञाः। ब्रह्मराक्षसाः अकृतप्रायश्चित्ताप्रतिग्राह्यप्रतिग्रहायाज्ययाजनादिपापैः राक्षसत्वं प्राप्ताः ब्राह्मणाः । यज्ञस्वरूपतदपराधज्ञत्वादत्राश्वमेधे छिद्रमपराधम्, मृगयन्ते अन्वेषयन्ते । "मृग अन्वेषणे" इति धातुः। 'छिद्रं रन्ध्रापराधयोः" इति । वैजयन्ती । अपराघदर्शने यज्ञमात्मसात्कृत्य नाशयन्तीति भावः । किं तत इत्यत आइ निहतस्य चेति ॥ १७ ॥ फलितमाह-तदिति । विधिपूर्वम् ।। अनपराधं यथा भवति तथा, यथा समाप्यते तथा विधानं यत्नः क्रियताम् । इह करणेषु यज्ञानुष्ठानेषु समर्थाः, यूयमिति शेषः । यूयं समर्थाः खल्विति स्तुतिः ॥ १८॥ तथति । ते सर्वे मन्त्रिणः पार्थिवेन्द्रस्य तद्वाक्यं निशम्य यथा आज्ञप्तम् आज्ञापितम् । “वा दान्त-" इत्यादिना वैकल्पिक इडभावो शब्देन “शतं कवचिनः" इत्यादिकल्पसूत्रोक्तोगसूतग्रामण्यादय उच्यन्ते । उपाध्यायशब्देन अध्वर्युप्रभृतयश्चत्वारः प्रधाना ऋत्विज उच्यन्ते ॥ १४ ॥ सरय्वा । इति । शान्तयः विघ्ननिवारककर्माणि । यथाकल्पम् यथाक्रमम “क्रमस्तु कथ्यने कल्पे" इति भागुनिः । यथाविधि शाखानतिक्रमेण ॥ १५ ॥ शक्य इत्यादि । सर्वेण येन केनापि । अपराधः मन्त्रलोपक्रियालोपादिरूपः, कष्टः अनर्थकरः अपराधो यदि न स्यात येन केनापि प्रातुं शक्यत इत्यर्थः । अपचारसमुद्भवादनन्य ॥६॥ सुलभ इत्यर्थः॥ १६॥ छिद्र हीति । छिद्रम् अपचारं यज्ञादिषु मन्त्रलोपक्रियालोपादिना राक्षसत्वं प्राप्ता ब्राह्मणा ब्रह्मराक्षसा इत्युच्यन्ते ॥ १७ ॥ तद्ययेति । विधिपूर्व शास्त्रोक्तप्रकारेण छिद्रान्वेषिणां ब्रह्मराक्षसानामवकाशो यथा न भवेत तथा कर्तव्यमिति भावः । समर्थाः, यूयमिति शेषः ॥ १८॥ नयेति । यथाजप्तम् ।
For Private And Personal Use Only