________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
भावे निष्ठा । कृतम् इदं सुमहत्कर्म, देवे प्रार्थयमाने प्यविकृतचित्तत्वं शरीरं भञ्जयति सति निष्कोषत्वं च दुष्करमिति भावः । कुलं चावेक्षितम् | कुलानुरूपं कृत्यं कृतमित्यर्थः ॥ ६ ॥ उक्तमर्थे विवृणोति - अलङ्कार इति अर्द्धम् । क्षमा अपराधसहिष्णुत्वम् ॥ ७ ॥ दुष्करमिति । वः तत् क्षान्तं क्षमा। दुष्करं त्रिदशेषु रूपैश्वर्यसंपन्नेषु विशेषतो दुष्करम् । यादृशीति सर्वासामविशेषतः या क्षमा सापि दुष्करेत्यन्वयः । क्षमैव दुष्करा, ततस्त्रि दशेषु दुष्करा, ततोपि सर्वासामविशेषेण क्षमा दुष्करैवेत्यर्थः ॥ ८ ॥ क्षमां प्रशंसति क्षमेति । क्षमा दानं दानेन यत्फलं प्राप्नोति तत् क्षमया अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ॥ ७ ॥ दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः । यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ॥ ८॥ क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः । क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ॥ ९ ॥ विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः । मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः । देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ॥ १० ॥ एतस्मिन्नेव काले तु चूली नाम महामुनिः । ऊर्ध्वरेताः शुभा चारो ब्राह्मं तप उपागमत्॥ ११ ॥ तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते । सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥ १२ ॥ प्राप्नोतीत्यर्थः । एवमुत्तरत्रापि योज्यम् । धर्मः तटाकारामनिर्माणादिः । क्षमया भूमिसम्बन्धिन्या । जगन्ञ्चराचरं विष्ठितं स्थितं भवति ॥ ९ ॥ विसृ ज्येति अर्द्धत्रयम् । प्रदानं कन्याप्रदानम् । चिन्ताप्रकारमाह- देशइति । प्रदानस्य कन्याप्रदानस्य । उचितौ देशकालौ । सदृशे स्वकुलस्य सदृशे पात्रे प्रतिपादनं च मन्त्रयामासेत्यर्थः ॥ १० ॥ एतस्मिन्निति । एतस्मिन्नेव काले कुशनाभीयकाले, उत्तरत्रान्वयः । ऊर्ध्वरेताः अस्खलितरेताः । ब्राह्मं तपः वैदिकं तपः ब्रह्मोद्देश्यकं वा ॥ ११ ॥ तप्यन्तमिति । तत्र तस्मिन्देशे। तदा तत्काले । तप्यन्तं दाहार्थेऽपि व्यत्ययाच्छ्यन् । गन्धर्वी जातिवाचित्वात् । पर्यु |मित्यादि । क्षमावती कर्तव्यं महत् क्षान्तं धैर्य भवतीभिः कृतम् ॥ ६ ॥ ७ ॥ दुष्करमित्यादि । यत् क्षान्तं तत् दुष्करम् । यादृशी वः क्षमा धृतिः सा दुष्करा त्रिदशेषु विशेषतो दुष्करा । कुतः ? तेषामाभिरूप्यादिकमनीयगुणबाहुल्यात् । सा भवतीभिः कृता । यद्वा परकृतापराधसहिष्णुत्वं क्षमा अपराधसद्भावेपि शापाप्रदानरूपं चित्तसंयमनं क्षान्तं भवतीभिः कृतम् । स्थानाच्च्यावयितुमित्यादिना तासां शापदानसामर्थ्य व्यक्तम् । अयं भावः- दुष्करा क्षमा सर्वत्र कर्तव्या, त्रिदशेषु विषये विशेषतः कर्तव्या । सा भवतीभिः कृता ॥ ८ ॥ ९ ॥ विसृज्येति । प्रदानं कन्याप्रदानम् । चिन्ताप्रकारमाह-देशेति । प्रदानस्य प्रदेयस्य कन्या शतस्य सदृशे वरे प्रतिपादनं कर्तव्यमिति ॥ १० ॥ एतस्मिन्निति । ब्राह्म वैदिकम् तपः उपागमत् कृतवान् । ऊर्ध्वरेताः ब्रह्मचारी ॥ १२ ॥ १२ ॥
For Private And Personal Use Only