________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्णामिति । चतुर्णा पुत्राणां मध्ये रामे परमिका प्रीतिः । स्वार्थे कप्रत्ययः । “प्रत्ययस्थात् कात्-" इतीत् । तस्माज्येष्ठत्वादेश्च न नेतुमर्हति योजना ॥ १२॥ अथ सर्वथा रामनयनमयुक्तमिति वक्तुं योद्धव्यस्वरूपं पृच्छति-किमिति । के च किंनामधेयाः । कथंप्रमाणाः, कीदृशाक रा इत्यर्थः । के रक्षन्ति, के तेषां प्रधाना इत्यर्थः ॥ १३ ॥ कथं चेति । प्रतिकर्तव्यं प्रतिविधेयम् ॥ १४ ॥ सर्वमिति । तेषां रणे कथं मया स्थान न्य
चतुर्णामात्मजानां हि प्रीतिः परमिका मम । ज्येष्टं धर्मप्रधानं च न रामं नेतुमर्हसि ॥२॥ किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते । कथंप्रमाणाः के चैतान रक्षन्ति मुनिपुङ्गव ॥१३॥ कथंच प्रतिकर्तव्यं तेषांरामेण रक्षसाम् । मामकैर्वा वलैब्रह्मन भया वा कूटयोधिनाम् ॥११॥ सर्व मे शंस भगवन् कथं तेषां मया रणे । स्थातव्यं दुष्टभावानां वीर्योत्सिता हि राक्षसाः ॥१५॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥ १६॥ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ॥ १७॥ स ब्रह्मणा दत्तवरत्रैलोक्यं वाधते भृशम् । महावलो महावीयों राक्षसैबहुभिर्वृतः ॥ १८॥ श्रूयत हि महावीयों रावणो राक्षसाधिपः । साक्षाद्वेश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ १९॥ यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः । तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महावलौ। मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥२०॥
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा । न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥२१॥ मिति व्यूहप्रकारप्रश्नः ॥ १५ ॥ १६॥ पौलस्त्येति । राक्षसः अस्तीति शेषः ॥ १७ ॥ किंवीयां इत्यस्योत्तरमाह-स इति ॥ १८॥ प्रसिद्धश्चायमित्याह-श्रूयत इति ॥ १९ ॥ यदेति अर्द्धवयमेकान्वयम् । यदा यज्ञस्य स्वयं न विनकर्ता, अलक्ष्यत्यादिनेति शेषः ॥ २० ॥ इतीति । दुःखेनोत्पादितः-प्रतोपवासयज्ञानुष्ठानप्रयासेनोत्पादित इत्यर्थः ॥ ११॥ चतुर्णामिति । प्रीतिः परमिका मम । अस्मिन्निति शेषः । धर्मप्रधान-धर्मः प्रधान मख्य यस्य स तथोक्तः ॥ १२ ॥ किमिति । किंवीर्याः-कीडशवीर्याः । ते किनामधेयाः कथंप्रमाणाः कीदग्विधशरीरप्रमाणाः । एतान के रक्षन्ति । स्वामित्वनति el शेषः ॥ १३ ॥ कथमिति । प्रतिकर्तव्यम्-प्रतिविधेयम् ॥१४-१० ॥ यदेनि । यदा म्वयं यज्ञस्य न विनकर्ता स्वयं विनाय नागच्छति तदा तेन रावणेन
लः । तेन सोनाक्षमाधिपःलस्यं बाधते भूशामियोऽभ्यभापत तेषां मया र
For Private And Personal Use Only