________________
Shri Mahavir Jain Aradhana Kendra
www.koba
.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
टी.बा.का.
णात्" इति स्मृतेः॥९॥ अयामिति । शरणं रक्षणम् । जीवितमात्रेण जीवनप्रदानमात्रेण ॥१०॥ स्वनियोगकरणार्थमुपश्लोकयति-सर्व इति । प्रयच्छतेति बहुवचनेन युष्मासु यः कश्चन भवत्विति मुच्यते ॥ ११॥ नाथवानिति । मया रक्षितो नाथवान् भवतु । कृतं स्यादिति शेषः ॥ १२॥ मुनेरिति । साभिमानं सगर्वम् । सलीलं सपरिहासम् ॥ १३॥ कथमिति । भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिवाकार्यमित्यर्थः। द्वितीय
अयं मुनिसुतो बालो मत्तश्शरणमिच्छति । अस्य जीवितमात्रेण प्रियं कुरत पुत्रकाः॥१०॥ सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥११॥ नाथवांश्च शुनःशेपो यज्ञश्चाविनितो भवेत् । देवतास्तर्पिताश्च स्युर्ममचापि कृतं वचः ॥ १२॥ मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः। साभिमानं नरश्रेष्ट सलीलमिदमब्रुवन् ॥ १३॥ कथमात्मसुतान हित्वा त्रायसेऽन्यसुतं विभो । अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ १४ ॥ तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः । क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १५ ॥ निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् । अतिक्रम्य तु मद्राक्यं दारुणं रोमहर्षणम् ॥ १६ ॥श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु । पूर्ण वर्षसहस्रं तु टथिव्यामनुवत्स्यथ ॥ १७॥ कृत्वा शापसमायुक्तान पुत्रान मुनिवर
स्तथा। शुनःशेपमुवाचार्त कृत्वा रक्षां निरामयम् ॥ १८॥ [इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः।] इवशब्दो वाक्यालङ्कारे ॥ १४ ॥ तेषामिति ॥ १५॥ निःसाध्वसं पितृप्रतिवचनभयरहितम् । धर्मात् जीवतोर्वाक्यकरणरूपधर्मात् । विगर्हितं भ्रष्टम् । इदमुभयं क्रियाविशेषणम् । दारुणं पितृभक्तिरहिततया परुपम् । अतएव रोमहर्षणं रोमाञ्चविकारकरम् ॥ १६ ॥ श्वमांसेत्यादि । अत्रादौ तस्मादित्युपस्कार्यम् । जातिषु मुष्टिकजातिषु ॥ १७॥ कृत्वेति । निरामयं निर्भयं यथा भवति तथा। रक्षा मन्त्रितभस्मधूल्यादिप्रक्षेपरूपाम् ॥१८॥ काल आगतः॥९॥ अयमिति। जीवितमात्रेण जीवनप्रदानमात्रेण ॥ १०-१२ ॥ मुनेरिति । साभिमानं सगर्वम् । सलील सावज्ञम् ॥ १३ ॥ कथमिति । श्वमांसमिव भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वांसभक्षणमिव अकार्यमित्यर्थः ॥१४-१६ ॥ श्वांसेति । जातिषु मुष्टिकजातिषु ॥ १७ ॥ कृत्वेति । निरामयं त
॥१६॥
For Private And Personal Use Only