________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.क
वा.रा.भू. ॥११५॥
एतद्विवृणोति-सद:ति। चमसं नाम पानपात्रम्।बुक् होमपात्रम् ।उच्चयः समूहः। कुसुमोच्चयोऽलङ्कारार्थः॥९॥ मन्त्रवदिति । ननु रक्षोप्रमन्त्रजपे क्रियमाणे कथं राक्षसागमनप्रसक्तिः ? न कथंचित्, किन्तु दूरत एवाकाशे मेघवद्रुधिरं ववर्षः। तदिदमाह आकाश इति । भयानका भयङ्करः॥१०॥ आवायेति । प्रावृषि वर्षाकाले निर्गतो मेघो यथातथाभ्यधावताम् ॥ ११॥ मारीच इति । भीमसङ्काशाः भयंकराः ॥ १२ ॥ सेति । अभिद्रुतः अभि सदर्भचमसनुका ससमित्कुसुमोच्चया। विश्वामित्रेण सहिता वेदिर्जज्वाल सविजा ॥९॥ मन्त्रवच्च यथान्यायं यज्ञो ऽसौसम्प्रवर्तते। आकाशे च महान शब्दः प्रादुरासीद्भयानकः ॥१०॥आवार्य गगनं मेघो यथा प्रावृषि निर्गतः। तथा मायां विकुर्वाणी राक्षसावभ्यधावताम् ॥११॥ मारीचश्च सुबाहुश्च तयोरनुचराश्च ये । आगम्य भीमसङ्काशा रुधिरोघमवासृजन ॥ १२॥ सा तेन रुधिरौघेण वेदिर्जवाल मण्डिता । सहसाऽभिद्रुतो रामस्तानपश्यत्ततो दिवि ॥ १३॥ तावापतन्ती सहसा दृष्ट्वा राजीवलोचनः।लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥ १४॥ पश्य लक्ष्मण दुर्वृत्तान् राक्षसान पिशिताशनान्।मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १५॥ मानवं परमोदारमत्रं
परमभास्वरम् । चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥१६॥ मुखं धावन् ॥ १३॥ ताविति स्वष्टम् ॥ १४॥ पश्यति । पिशिताशनान् मांसभक्षकान् । एतद्विधूननार्थ मानवाचे प्रयोक्ष्य इति भावः॥१५॥ मानव मिति । अत्रादावित्युक्त्वेत्युपस्कार्यम् । ननु सर्वराक्षसेष्वस्त्रप्रयोगं प्रतिज्ञाय मारीचोरसि तत्प्रयोगः कथमिति चेन्नः पूर्वश्लोके राक्षसशब्दस्य मारीचमात्र वैदिप्रज्वलनं राक्षसागमनसूचक उत्पातः । उपाध्यायो विश्वामित्रः पुरोहिता ऋत्विजः । एतच उत्तरश्लोकेन विस्त्रियते ॥ ८॥९॥ मन्त्रवदिति । समुत्पन्ने उत्पाते रामो रक्षतीति विश्वासात यज्ञोऽयं संप्रवर्तत इति सम्बन्धः ॥ १०॥ आवार्येति । मेघो मेघध्वनिः । कार्ये कारणोपचारः॥११॥ मारीच इति । अवासृजन ववषुः ॥१२॥ सेति । मण्डिता चिह्निता । अभिद्रुतः अभितः शाला प्रधावन् । तत्रादृष्ट्वा ततो दिवि तानपश्यत् ॥१शाआपतन्तो स्वसंमुखमागच्छन्तौ ॥१४-१६ ॥
१ मण्डिता । दृष्ट्वा बेदि तथाभूतां सानुशः क्रोधसंयुतः । २ पनान् । करिष्यामि न सन्देहो नोत्सहे हन्तुमर्मादृशान् । इत्युक्त्वा वचनं रामधापे सन्धाय वेगवान । मानव । इति पाठान्तरम् ।
॥११॥
For Private And Personal Use Only