________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurl Gyanmandir
सुबाहुमारीचप्रभृतिदुष्टनिग्रहस्त्रिंशे-अथ तावित्यादि । देशकालज्ञाविति हेतुगर्भम् । देशकालज्ञत्वादुचिते देशे उचित काले चावृताम् ॥१॥ भगवनिति।। संरक्षणीयो निवारणीयो।धातूनामनेकार्थत्वात् विपरीतलक्षणा वा । यद्वा इष्टप्राप्तिरनिष्टनिवृत्तिश्च रक्षणम् । अत्र अनिष्टनिवृत्तिः-तन्क्षणं स कालः। नातिवर्तेत अज्ञातो नातिकामेत् ॥२॥एवमिति । युयुत्सया योद्धुमिच्छया। प्रशशंसुःप्रोचुः॥३॥ अद्येति । रक्षतमिति लोण्मध्यमपुरुषद्विवचनम् । एतदिनमारभ्य पड़ावपर्यन्तं मुनिमानित्वं गमिष्यति, अतो वयं वदाम इत्यर्थः ॥ ४॥ ताविति। पडहोरात्रं षण्णामहोरात्राणां समाहारः पडहोरात्रम्
अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ । देशे काले च वाक्यज्ञावब्रूता कौशिकं वचः ॥ ॥ भगवन् श्रोतु मिच्छावो यस्मिन् काले निशाचरौ। संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ॥२॥ एवं ब्रुवाणी काकुत्स्थौ त्वरमाणौ युयुत्सया। सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥३॥ अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् । दीक्षां गतो ह्येष मुनिर्मोनित्वं च गमिष्यति ॥४॥ तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ । अनिद्रौ षडहोरात्रं तपोवनमर क्षताम् ॥५॥ उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ । ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ॥ ६॥ अथ काले गते तस्मिन् षष्ठेऽहनि समागते । सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥७॥रामस्यैवं अवाणस्य त्वरितस्य युयु
त्सया। प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता ॥८॥ तत् ॥५॥ उपासाञ्चकतुरिति । उपासाञ्चक्रतुः ऊपतुः। यत्ती सनद्धौ । परमं धनुर्ययोस्तो परमधन्विनौ । ब्रीह्यादित्वादिनिः॥६॥ अथेति । काले पञ्च दिनात्मके गते । तस्मिन् प्रधाने अहनि सुत्यादिने। समाहितः एकाग्रचित्तः। अत्राद्यप्रभृति पात्रमित्युक्त्या पूर्वसर्गे तत्पूर्वदिने दीक्षाप्रवेशात्त्या च सप्त रात्रनिर्वर्त्यः सत्रविशेषोऽयमिति गम्यते ॥७॥ रामस्येति । वेदिप्रज्वलनमुत्पातो राक्षसागमसूचकः । उपाध्यायः विश्वामित्रः। पुरोहिता ऋत्विजः॥८॥ अथेति । कोशिकं वचोऽब्रूतामित्यन्वयः॥१॥ भगवन्निति । संरक्षणीयो निवारणीयो । तत्क्षणं स कालः नातिवतंत अजाननो नानिकामन ॥ ॥ एवमिनि । प्रशशंसुः प्रोचुः । एवं विश्वामित्रे पृष्टे दीक्षया तस्य मौनित्वाहषय उचुरित्यर्थः ॥ ३॥ अद्येति । अद्यापि दीक्षितत्वात मौन्येव. अतःपरमपि पड़ावपर्यन्तं मौनित्वं । प्राप्यतीत्यर्थः ॥ ४॥५॥ उपासांचक्रतुः उपतुः। परस्मैपदमार्षम् । यत्ती सत्रद्धौ ॥क्षा अथेति । तस्मिनहनि प्रधानकर्मसम्बन्धिनि ॥ ॥ रामम्येन्यादि । अब
विषम-उपाध्यायो ब्रह्मा । पुरोहित उपद्रष्टा । इस्मृत्तिान्तराणाम युपलक्षणम् ॥ ८ ॥
For Private And Personal Use Only