________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मुद्दिश्य हा सुतेत्येवं विलपन् प्रलापं कुर्वन् स्वर्ग जगाम ॥ ३१॥ मृते विति । तस्मिन् दशरथे मृते सति । स्वर्गप्रातिरपि नश्वरत्वेनानुपादेयेति मृते। इत्युक्तम् । महाबलः राज्यभरणसमर्थः अतएव भरतः। भरत इति राज्यस्य भरणादित्युक्तरीत्या भावज्ञेन वसिष्टेन भरत इति कृतनामा वसिष्ठप्रमुख दिजैः वसिष्ठादिभित्राह्मणैः । राज्याय राज्यं कर्तुं नियुज्यमानः । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी । राज्यं राजत्वम् ।" ये चाभावकर्मणोः” इति प्रतिषेधादनो न प्रकृतिभावः । नैच्छत् नाभ्यलपत् । महाबल इत्यनेन सत्यामेव शक्तौ स्वरूपविरुद्धत्वाद्राज्यं नाङ्गीचकारे त्यवगम्यते । अतएव वक्ष्यति-"राज्यं चाहं च रामस्य धर्म वक्तुमिहार्हसि । विललाप सभामध्ये जगहे च पुरोहितम् । कथं दशरथाजाता भवेदाज्यापहारकः ॥” इति ॥ ३२ ॥ स जगामेत्यर्द्धमेकं वाक्यम् । वीर्येण युक्तो वीरः । वीर्यमत्र शत्रुभूतरागादिजेतृत्वम् । विषयानाकृष्टचित्त
मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः । नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ॥३२॥ स जगाम वनं वीरो रामपादप्रसादकः ॥ ३३॥
गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् । अयाचभ्रातरं राममायभावपुरस्कृतः॥३४॥ इत्यर्थः । यद्वा “ एभिश्च सचिवैः सार्दू शिरसा याचितो मया । भातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥” इत्युक्तरीत्या चतुरङ्गबलसहितः स भरतः रामपादप्रसादकः। पादशब्दः पूज्यवाची । “पूज्ये तु पादनामाङ्कः" इत्यमरशेपः । प्रसादकः। "तुमुन्ण्वुलो क्रियायां कियार्थायाम् " इति। बुल् । पूज्यं राम प्रसादयितुमित्यर्थः । यदा रामनरणयोः प्रसादकः, रामस्यैव प्रसाद्यत्वेऽपि पादयोः प्रसाद्यत्वोक्तिःशेषभूतव्यवहारानुसारेण । राजानं द्रष्टुमिति वक्तव्ये राजपादौ द्रष्टुमिति हि भृत्यजनो व्यवहरति । वनं जगाम प्राप, वस्तुतो रामस्य कोपाभावेऽपि भरताय राज्यं दत्तमिति बुद्धिं निवर्त यितुमित्यर्थः। “पूजिता मामिका माता दत्तं राज्यमिदं मम। तद्ददामि पुनस्तुभ्यं यथा बमददा मम ॥” इत्युत्तरत्रापि वक्ष्यति ॥३३॥ गत्वा स्विति । अब स इत्यनुपज्यते । स आर्यभावपुरस्कृतः पुरस्कृतः आर्यभावः येन सः । आहिताग्न्यादित्वात् परनिपातः । यद्रा आर्यभावेन स्वस्यायभावेन तस्मिन् दशरथेमतेभरतस्तु वसिष्ठादिभिः राज्याय नियुज्यमानः महाबलः राज्यं कर्त समर्थः । सौभ्रात्रात राज्यं नैच्छत॥३॥स जगामति । वीर वीर्येण युक्तः । अब वीय नाम-अन्तःशत्रुभूतरागादिजेतृत्वम् विषयानाकृष्टचित्त इत्यर्थः। रामपादप्रसादकः पादशब्दः पूज्यवाची पाभ्यं रामं प्रसन्न कर्तुमित्यर्थः॥३२॥गन्वेति । गममाभिगम
For Private And Personal Use Only