________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
को कालाग्निसशः, कालानिकोधसमक्रोध इत्यर्थः । स्वविण्यापराधमेव स्वयं सहते । स्वाश्रितविषयापराधकरणे तु ज्वलज्ज्वलन इव शीतल तरेऽपि हृदये कोपमावहतीत्यर्थः । जले हि कालानिवलति । क्षमया क्षमारूपसदृशधर्मेण पृथिवीसमः पृथिवीतल्यक्षमः स्वस्मिन्नपकारकरणे अचेतनवदर्तत इत्यर्थः । "न स्मरन्यपकाराणां शतमप्यात्मवत्तया।" इति वक्ष्यति । त्यागे त्यागविषये धनदेन कुबेरेण समः, तददातेत्यर्थः । कुबेरस्य त्यागित्वं "त्यागे च धनदो यथा" इत्यादिवक्ष्यमाणवचनशतसिद्धम् । न च तस्य लुब्धत्वं कुतश्चिसिद्धम् । “त्यागे सत्यपि धनवदाम्यः" इति व्याख्यानं तु प्रक्रमविरुद्धम्, न ह्याव्यत्वं कश्चिद्गुणः । तथा सति लुब्धत्वमेवास्य सिद्धं स्यात् । सत्ये मत्यवचने अपरः उत्कृष्टवस्त्वन्तररहितः धर्मः धर्मदेवतेव स्थितः, धर्मदेवतेव निरपायसत्यवचन इत्यर्थः । सत्ये अपरो धर्म इव स्थित इति व्याख्याने प्रकृतौपम्ये विरोधः, तस्योत्प्रेक्षारूप
कालाग्निसदृशः क्रोधेक्षमया पृथिवीसमः । धनदेन समस्त्यागे सत्ये धर्म इवापरः ॥ ८॥
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् । ज्येष्टं श्रेष्टगुणयुक्तं प्रियं दशरथः सुतम् ॥ १९॥ वात् । क्वचिदुपमा क्वचिदुल्लेखः क्वचिदुत्प्रेक्षेति विजातीयसकर इत्यप्याहुः ॥ १८ ॥ एवं वेदान्तोदितजगत्कारणत्वसर्वज्ञत्वसर्वशक्तित्वमन्तिा मित्वप्रमुखसमस्तकल्याणगुणाकरं ब्रह्म किं रामत्वेनापतीणों विष्णुः, उत ब्रह्मरुद्रादिप्वन्यतम इति वाल्मीकिना वेदोपबृंहणाय पृष्टे वेदान्तोदितगुणानां
तदन्येष्वसम्भवात्तस्यैव सम्भवाच स एव वेदान्तोदितं परं तत्तमित्युपदिष्टम् । तत्र तत्र जगत्कारणप्रकरणेषु प्रयुक्ताः स्वयम्भूशिवादिशब्दाः सासद्वह्मादिसामान्यशब्दवदपर्यवसानवृत्त्याऽवयववृत्त्या वा परमात्मपरा इत्यप्पथसिद्धम् । एवं वेदान्तसारार्थः सन्दर्शितः । ननु ब्रह्मस्वरूपमिव फल स्वरूपं तदुपायस्वरूपमपि वेदार्थत्वादुपबृंहणीयम्, तदुभयं किमिति न पृष्टं नोपदिष्टं च । मैवम् परिपप्रच्छेत्यत्र परिणा तदुभयस्वरूपमपि पृष्टमेव । उत्तरे च “प्रजानां च हिते रतः" इत्यादिनोपायत्वं “सदैकप्रियदर्शनः" इत्यादिनीपेयत्वं च तस्यैवेत्युक्तम् । ननु सिद्धस्यैव तस्योपायत्वे कालाग्नीति । अनेन युद्धादप्यनिवार्यकोपत्वमुक्तम् । क्षमया पृथिवीसमः, अनेन सर्वापराधसहिष्णुत्वमुक्तम् । धनदेनेति । त्यागे सत्यपि धनदेन समः । अनेन अक्षीण कोशत्वं महोदारत्वञ्चोक्तम् । सत्ये धर्म इवापर:-सत्ये मत्यवचने अपगे द्वितीयो धर्म इव धर्माख्या देवनेव ॥१८॥ एवं रामभद्रे सर्वगुणानाभिधाय नास्मिन नद् गुणान प्रकटायितुं तच्चरितं वक्तुमारभते-तमेवमित्यादिना । इन आरभ्य अयोध्याकाण्डप्रन्थसंग्रहः क्रियते । अतःप्राक्तनश्लोकैालकाण्डार्थः सूचितः । नत्र इक्ष्वाक
विषमपदविवृति:-मन ददतीति धनदाः धनदातारः, तेषाम् इना: अधिपतयः पितामणियापक्षप्रमतपः, तः ममः ॥ १८॥
-
For Private And Personal Use Only