________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
-
-
कीडन्तः क्रीडन्त्यः। लिङ्गविपर्यय आषः । मिथुनदया चरतां हिंसनात् क्रूरेणेत्युक्तम् । किलेत्यैतिये ॥ २३ ॥ वधार्थमिति । तस्य वधार्थ वयं मुनिभिः सहायाताः, त्वत्समीपमिति शेषः । सिद्धादयश्चायाताः ततः रावणवधार्थ त्वां शरणमुपायं गताः ॥ २४ ॥ रुद्रादिषु विद्यमानेष्वहमेव किमर्थमर्थ्य इत्यत्राहुः-त्वमिति । हे देव ! त्वं नः परमा गतिः उपायः, नान्ये । परान् शत्रून् तापयतीति परंतपः । “दिपाली त्परयोस्तापेः" इति खन् । अनेन शत्रुवधसामर्थ्यमुक्तम् । मनः कुरु, अवतरितुमिति शेषः । देवशणामिति बहुवचनेन रावणरावणिलवणगन्धर्वा ।
वधार्य वयमायातास्तस्य वै मुनिभिः सह । सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः ॥ २४ ॥ त्वं गतिः परमा देव सर्वेषां नः परन्तप । वधाय देवशत्रूणां नृणां लोके मनः कुरु ॥२५॥ एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः। पितामहपुरोगांस्तान सर्वलोकनमस्कृतः। अब्रवीत् त्रिदशान सर्वान समेतान धर्मसंहितान् ॥ २६ ॥ भयं त्यजत भद्रं वो हितार्थ युधि रावणम् । सपुत्रपौत्रं सामात्य समित्रज्ञातिबान्धवम् ॥२७॥ हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम् । दशवर्षसहस्राणि दशवर्षशतानि च । वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥२८॥ एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् । मानुषे चिन्तयामास जन्मभूमिमथात्मनः ॥ २९ ॥ ततः पद्मपलाशाक्षः
कृत्वात्मानं चतुर्विधम् । पितरं रोचयामास तदा दशरथं नृपम् ॥ ३०॥ दीनामपि वधोऽथितः । अनेनाभिप्रायेण पूर्व कृत्वात्मानं चतुर्विधम् ' इत्युक्तम् ॥ २५॥ एवमित्यादिसाईश्लोक एकान्वयः । पितामहपुरोगान् ब्रह्म प्रधानान् धर्मसंहितान शरणागतिरूपधर्मसंयुतान् ॥ २६॥ भयमित्यादिसाई श्लोकद्वयमेकान्वयम् । भयं त्यजत वः युष्माकं भद्रमस्तु, यस्मादह सर्वेषां हितार्थ रावणं हत्वा धर्मसंस्थापनाय दशवर्षसहखाणि वत्स्यामीति योजना । शङ्खचक्रगदापाणिरुपयात इति हि पूर्वमुक्तम् ॥२७॥२८॥ एवमिति । आत्मवान् सर्वात्मशेषी। मानुषे मनुष्येषु । जात्येकवचनम् । चिन्तयामास यथा देवैराज्ञप्तं तथेति शेषः । जन्मभूमि जन्मस्थानम् ॥२९॥ लानत इति । ततः चिन्तानन्तरं पद्मपलाशाक्षः दशरथगुणस्मरणकृतनयनविकासोक्तिः । यद्वा पद्मपलाशाक्षः सर्वैः स्पृहणीयनयनयुगल, तथा च सर्व |
महे-प्रार्थयामहे ॥१८॥१९॥ विष्णो इति । कृत्वात्मानं चतुर्विधमिति चातुर्विध्यविधानं रावणेन्द्रजिल्लवणगन्धर्ववधादीनां प्रत्येक देवकार्याणां सद्भावात ॥२०-२४॥
NRNA
For Private And Personal Use Only