________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
३१३०॥
NI यज्ञेति । एतयज्ञच्छिद्रं यज्ञापराधः “छिदं स्थापराधयोः" इति वैजयन्ती । सर्वेषां नः अशिवाय भवति । तस्मात् कतुर्यथा अच्छिद्रो भवेत्तथैव टी.वा.का. कियताम् ॥ १०॥ उपाध्यायेति । पार्थिवः सगरः ॥ ११ ॥ गतिमिति । हे पुत्राः! हि यस्मान्महाक्रतुः मन्त्रपूतैर्महाभागेः आस्थितः अनु .. राष्टितः । तस्मादासां गतिम् आगमनं न पश्यामि, प्रसक्त्यभावादिति भावः ॥ १२ ॥ अतः केन प्रकारेण गतोऽश्व इति विचितुध्वमित्याह-तदिति ।।
यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवायनः। तत्तथा क्रियतां राजन यथाऽच्छिद्रः क्रतुर्भवेत् ॥ १०॥ उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः । षष्टि पुत्रसहस्राणि वाक्यमेतदुवाच ह ॥११॥ गतिं पुत्रा न पश्यामि रक्षसां पुरुष र्षभाः। मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः॥१२॥ तच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः। समुद्रमालिनी सर्वी पृथिवीमनुगच्छत ॥ १३ ॥ एकैकं योजनं पुत्रा विस्तारमभिगच्छतु ॥ १४ ॥ यावत्तुरगसन्दर्शस्तावत् खनत मेदिनीम् । तं चैव हयहोरं मार्गमाणा ममाज्ञया ॥ १५ ॥ दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् । इह स्थास्यामि भद्र वो यावत्तुरगदर्शनम् ॥ १६॥ इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः। जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥ १७॥ [गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः। ] योजनायामविस्तारमेकैको धरणी
तलम् । बिभिदुः पुरुषव्याघ्र वजस्पर्शसमैनखैः ॥१८॥ या अहं कर्मव्ययः स्थितः, अश्वापहर्तृणां रक्षसां गतिं गन्तव्यदेशम्, न पश्यामि । विचिनुध्वमित्याह तदिति । समुद्र एव माला आवरण मस्या इति समुद्रमालिनी ताम् । अनुगच्छत अन्वेषध्वम् ॥ १३ ॥ एकेति, अईमेकम् । प्रथममेकं योजनं विचित्य पश्चाद्योजनान्तरमिति क्रमेण विविनुध्वमित्यर्थः । यद्वा एक एक गोजनमिति क्रमेण विचिनुध्वमित्यर्थः ॥ १४॥ यदि भूतले न दृश्यते तदा कर्तव्यमाह-यावदिति ॥ १५॥ मातु गमनं न युक्तमित्याह दीक्षित इति ॥ १६॥ इतीति । यन्त्रिताः नियुक्ताः ॥ १७ ॥ योजनेति । आयामः देय॑म्, विस्तारः विशालता । समर्थाम् । यज्ञीयां यहाईः ॥ ७॥८॥ अपनीयते अपहियते अतो हर्तारमन्चहर्तारं जहि अश्वश्च शीघ्रमुपनीयताम् ॥ ९॥ यज्ञच्छिद्रम् यज्ञस्य विनः॥१०॥११॥ गतिमिति । रक्षसां गतिमागतिनिमित्तम् न पश्यामि प्रसत्यभाषात् ॥ १२॥ तदिति । अनुगच्छत चरत ॥ १३ ॥ १४ ॥ यावदिति । खनतेति यदि भूतले न दृश्यते नहीतिशेषः ॥ १५ ॥ दीक्षित इति । इह यज्ञबाटे ॥ १६ ॥ १७ ॥ योजनेति । वचस्पर्शसमैः ववस्पर्शसमस्पर्शः नखैः ॥ १८ ॥ १९॥
For Private And Personal Use Only