________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ. ॥१६३॥
प्रसिद्धानादिज्योतिश्चकमार्गात । तेषु त्वत्सप्टेषु । जाज्वलन् अतिशयेन प्रकाशमानः । अवाक्छिराः गुर्वपचारफलप्रकटनायाधोमुखः । अमरपाटी.वा.को सन्निभः तेजसा अमरतुल्यः। तिष्टतु ध्रुव इवेति भावः । अनुयास्यन्ति स्वर्गनक्षत्राणि ध्रुवमिवेति भावः । स्वर्गलोकगतं यथा स्वर्गलोकगतमिव कृतार्थ ।
स०६१ मित्यन्वयः॥२९-३२॥ वाढमित्यङ्गीकारद्योतकं वचनम् ॥३३॥ यज्ञस्यान्त इत्यनेन विश्वामित्रेण यजमानप्रतिनिधि कृत्वा यज्ञः समापितः । देव र्भागश्च गृहीत इति गम्यते ॥ ३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने षष्टितमः सर्गः ॥६॥ नक्षत्राणि मुनिश्रेष्ट तेषु ज्योतिप्षु जाज्वलन् । अवाक्छिरास्त्रिशङ्कश्च तिष्ठत्वमरसन्निभः॥ ३१ ॥ अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् । कृतार्थ कीर्तिमन्तञ्च स्वर्गलोकगतं तथा ॥ ३२ ॥ विश्वामित्रस्तु धर्मात्मा सर्व देवैरभिष्टतः। ऋषिभिश्च महातेजा बाढमित्याह देवताः ॥ ३३ ॥ ततो देवा महात्मानो मुनयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥३४॥ इत्या श्रीरामा० वा. आ. बालकाण्डे षष्टितमः सर्गः ॥६०॥ | विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् । अब्रवीन्नरशार्दूलस्सर्वास्तान वनवासिनः॥१॥ महान् विघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् । दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥२॥ पश्चिमायां विशालायां
पुष्करेषु महात्मनः । सुखं तपश्चरिष्यामा वरं तद्धि तपोवनम् ॥३॥ अथ शरणागतशुनःशेपरक्षणोचितशक्तिं वक्तुं तपोऽन्तरमाहेकषष्टितमे विश्वामित्र इत्यादि । तान् स्वाज्ञया समागतान् । वनवासिनः स्वतपोदन वासिनः॥ १॥ महानिति । योऽहं दक्षिणां दिशमास्थितः तस्य मे महान विघ्नः प्रवृत्तइत्यर्थः॥२॥ पश्चिमायामिति। विशालायां विशालतपोवन । ज्योतिषु प्राचीनेषु । अमरसन्निभा-तेजसा अमरतुल्य इत्यर्थः ॥ ३१॥ नृपसत्तममनुयास्यन्ति-अनुसरन्तु, स्वर्गलोकगतं यथा-स्वर्गलोकगतमिव कृतार्थ स्थित
Kal१६॥ मितिशेषः ॥ ३२-३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षष्टितमः सर्गः ॥६०॥ विश्वामित्र इत्यादि। तार स्वाज्ञया यज्ञार्थमागतान् ऋषीन् प्रस्थितान् प्रेक्ष्यस्वतपोवनस्थानब्रवीदिति तच्छब्दद्वयस्य निर्वाहः ॥१॥ महानिति । महान विघ्नः प्रवृत्तः ॥२॥ विशालायाम्
For Private And Personal Use Only